Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३९८
कातन्त्रव्याकरणम्
५३०. चरफलोरुच्च परस्यास्य [३।३।३३] [सूत्रार्थ]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते ‘चर-फल' धातुओं के अभ्यासान्तवर्ती अकार को अनुस्वारागम तथा उससे परवर्ती अकार को उकारादेश होता है ।।५३०।
[दु० वृ०]
चरफलोश्चेक्रीयिते योऽभ्यासस्तस्यातोऽन्तोऽनुस्वारो भवति, परस्यास्योच्च भवति । चंचूर्यते, चंचुरिता । पंफुल्यते, पंफुलिता ।। ५३०।
[दु० टी०]
चर० । 'अभ्र वभ्र मन चर रिवि रवि पवि गत्यर्याः' (१।१८९), 'फल निष्पत्तौ' (१।१७६), 'दल त्रिफला विशरणे' (१।१६५)। द्वयोरपि ग्रहणमत्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति नाद्रियते । चकारोऽनुवर्तते सविशेषणार्थस्य समुच्चयार्थस्येति एके । गर्हितं चरति चंचूर्यते । “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घो भवत्येव । तपरकरणं सुखनिर्देशार्थम् । यस्तु चेक्रीयितलुगन्तं भाषायाम् इच्छति स आह - तपरत्वात् 'पंफुल्ति' इत्यत्र गुणो न भवति । यद्येवं 'चंचूर्ति' इत्यत्र दीर्घमपि बाधेत, तदा प्रतिषेधोऽयं भवति । परग्रहणमभ्यासनिवृत्त्यर्थम् | अकारग्रहणं चरिफलिभ्यां 'येन विधिस्तदन्तस्य' (का० परि० ३) इति निवृत्त्यर्थम् । अस्येति किम् ? फलन्तं प्रयुङ्क्ते फालयतीति फालयते, क्विप्, तदन्ताद् "आयेश्व लोपः" इति मतम्, ततश्चेक्रीयितं चाफाल्यते, चाफालीति । 'एकदेशविकृतस्यानन्यवद्भावात्' (का० परि० १) फालोऽपि प्राप्नोतीति || ५३०।।
[वि० प०]
चर० । 'चंचूर्यते' इति । "नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः, 'फल निष्पत्ती, दल नि फला विशरणे' (१।१७६, १६५) वा । न ह्यत्र ‘निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इत्यादृतम् ।। ५३०।
[वि० टी०]
चर० । परग्रहणमभ्यासनिवृत्त्यर्थम् । अस्येति पदं चरफलोरन्तस्य मा भूद् इत्येतदर्थम् उपधादीर्घस्यापि निवृत्त्यर्थम् । यथा फलन्तं प्रयुक्ते फालयति, ततः क्विप्, तदन्तादायिः, आयेश्च लोपः । ततश्चेक्रीयिते पाफाल्यते । लुप्ते च पाफालीति | एकदेशविकृतस्यानन्यवद्भावात् प्राप्नोतीत्यर्थः । उदिति । तपरकरणं सुखप्रतिपत्त्यर्थम् ।

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564