________________
३२०
कातन्वव्याकरणम्
एव प्रतिषेधादित्युक्तम् ? सत्यम्, अत एव हेमकरः- अन्यथा मुख्यधातोः क्व सम्भवः इत्यस्याप्ययमाशयः- अन्येषां मुख्यधातुषु सम्भवः, अस्यापि मुख्यधातौ प्रतिषेधः क्व स्यादिति । अथ मुख्यधातौ प्रतिषेधश्चेत् तदा सर्वेषामादावन्ते वा दकारस्य पाठं कुर्यान्मध्यपाठान्मुख्येऽपि बोध्यम् । एतच्च न चारु, चन्द्रेण (दुर्गवाक्येन) विरोधात् । तथाहि- ननु ऋद्धमाख्यातवान् आर्दिधत्, इन्धमाख्यातवान् ऐन्दिधद् इति वचनं नामधातौ चरितार्थमित्याह - वार्णादिति । तेनोक्तम् – 'वात प्राकृतं बलीयः' (कात० प० ८१) इति टीकायां सिद्धान्तान्तरम् । तन्मते कक्षानवतारे पनी योज्या । कक्षायां तु टीकासिद्धान्तो देयः । नायं ये परत इति । ननु 'अये' इत्युपश्लेषलक्षणा सप्तमी भवतु, तथाप्यये परे नबदराणां द्विवचनं न भवतीत्यर्थे ये परे पुनर्विचनं भवतीति । प्रोर्णोनूयते इति कथं तस्माद् ऊर्णोतेः प्रतिषेधो वक्तव्यः।
नैवम्, उपश्लेषलक्षणा सप्तमीयम् । उपश्लेषश्च नबदरा इति कार्यिणमपेक्ष्य बोद्धव्यम्, न धातुद्विर्वचनं कार्यमपेक्ष्यम् । अत एव अरार्यद् इत्यपि स्यादित्युक्तम्, अन्यथा आरर्यद् इत्युदाहरणमेव, न प्रत्युदाहरणं तदा आर्ययद् इत्यनिष्टं स्यात् । कार्यिसम्बन्धे तु कारणं श्रुतमेव । यदुक्तं टीकायाम् - संयोगस्यादिर्ये परे नायं रेफः औपश्लेषिकाधारत्वादिति, ऊर्णोतेरप्रतिषेधः । तथा च वैयकारिका
सप्तम्युपश्लेषभवापि कार्यिव्यपेक्षया कार्यवशा न सा हि।
आरर्यदित्यायपिनाप्यसूचि द्विरुक्तिरेषा चणि ये तु नैव ॥ अस्याः - सप्तमीयम् उपश्लेषभवा कार्यिणो व्यपेक्षया कार्यिणमपेक्ष्य कार्यवशा न कार्यायत्ता नेत्यर्थः । हि जानीहि, आरर्यद् इत्याद्यपिना वृत्तिकारवचनेन च सूचितेत्यर्थः । यत एषा द्विरुक्तिश्चणि, ये तु नैव ।।५००।
[समीक्षा
'उन्दिदिषति, अड्डिडिषति, अर्चिचिषति, उब्जिजिषति' इत्यादि शब्दरूपों में द्वितीय वर्ण 'न्-द्-' इन चार के द्विवचन -निषेधार्थ दोनों ही आचार्यों ने सूत्र बनाए है । अन्तर इतना ही है कि पाणिनि ने सूत्र में केवल 'न् -द्-र' वर्गों का तथा ब् का वार्तिक सूत्र में वार्तिककार ने निषेध किया है - "न द्राः संयोगादयः" (अ०६।११३)- 'बकारस्याप्ययं प्रतिषेधो वक्तव्यः' (वा० सू०) । इन्द्रीयितुमिच्छति इन्द्रिद्रीयिषति इत्यादि नामधातुओं के भी प्रयोगों में यह नियम प्रवृत्त होता है । हेमकर आदि आचार्यों के भी मत व्याख्याकारों ने उधत किए हैं । वृत्तिकार दुर्गसिंह ने एक उदाहरण देकर तादृश अन्य उदाहरणों के संग्रहार्थ निर्देश किया है'एवमन्येऽप्यनुसर्तव्याः '।