________________
कातन्त्रपाकरणम्
(६।१६) धातु से इन्, अद्यतनीसंज्ञक दिप्रत्यय, चण् प्रत्यय, "स्वरादीनां वृद्धिरादेः" (३।८।१७) से उ को वृद्धि औ, "न नबदराः संयोगादयोऽये" (३।३।३) से न के द्विवचन का निषेध, दि को द्वित्व तथा कारितलोप ।
३. पपाच | पच् + परोक्षा - अट् । 'डु पचष् पाके' (१।६०३) धातु से परोक्षासंज्ञक परस्मैपद प्रथमपुरुष-एकवचन अट् प्रत्यय, द्विर्वचनादि तथा “अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु" (३।६।५) से उपधावृद्धि |
___४. पापच्यते । पच् + य +ते । पुनः पुनः अतिशयेन वा पचति । 'डु पचष् पाके' (१।६०३) धातु से “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३।२।१४) से क्रियासमभिहार अर्थ में चेक्रीयितसंज्ञक य-प्रत्यय, द्विर्वचनादि, 'पापच्य' की धातुसंज्ञा, वर्तमानासंज्ञक ते-प्रत्यय ।
५. प्रोर्णोनूयते । प्र + ऊर्गु+ य +ते । 'प्र' उपसर्गपूर्वक 'ऊर्गुञ् आच्छादने' (२।६४) धातु से य-प्रत्यय, द्विर्वचनादि, धातुसंज्ञा तथा वर्तमानासंज्ञक ते-प्रत्यय |
६. पिपक्षति । पच् + सन् + ति । पक्तुमिच्छति । 'डु पचष् पाके' (१।६०३) धातु से "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्' (३।२।४) सूत्र द्वारा सन्प्रत्यय, द्विर्वचनादि, धातुसंज्ञा तथा वर्तमानासंज्ञक ति प्रत्यय |
७. अटिटिषति | अट् + इट् + सन् + ति | अटितुमिच्छति । 'अट गतौ' (१।१०२) धातु से इच्छार्थक सन् प्रत्यय, इडागम, टि को द्विर्वचन, सन्-प्रत्ययगत सकार को मूर्धन्य षकारादेश, धातुसंज्ञा तथा वर्तमानासंज्ञक परस्मैपद प्रथमपुरुष - एकवचन ति-प्रत्यय ||५०४ |
५०५. जुहोत्यादीनां सार्वधातुके [३।३।८] [सूत्रार्थ]
सार्वधातुकसंज्ञक प्रत्यय के परे रहते जुहोत्यादिगणपठित धातुओं का द्विर्वचन उपपन्न होता है ।। ५०५ |
दु० १०]
जुहोत्यादीनां धातूनां सार्वधातुके परे द्विर्वचनं भवति । जुहोति, अजुहोत्, जुहवानि, जजनानि, जजनात्, अजजन् । चिक्लिद - चक्नस - चराचर - चलाचलपतापत – वदावद-घनाघन-पाटुपटा बा' इति नामभूताः संज्ञा रूढाः । न च