________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
परोक्षासंज्ञक परस्मैपद-प्रथमपुरुष - एकवचन अट् प्रत्यय, " चण्परोक्षाचेक्रीयितसनन्तेषु” (३।३।७ ) से श्रि धातु को द्विर्वचन " पूर्वोऽभ्यासः " ( ३ | ३ | ४ ) से पूर्ववर्ती ‘श्रि' की अभ्याससंज्ञा, प्रकृत सूत्र से 'शि' की रक्षा - र् का लोप, " अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” (३।६।५ ) से नामिसंज्ञक इकार को वृद्धि ऐ, तथा “ऐ आय् ” (१।२।१३) से ऐकार को आयु आदेश ।
"
२. जग्लौ | ग्लै + अट् । 'ग्लै हर्षक्षये' (१।२५१) धातु से परोक्षासंज्ञक परस्मैपद- प्रथमपुरुष एकवचन अट् प्रत्यय, “सन्ध्यक्षरान्तानामाकारोऽविकरणे” ( ३।४।२०) से ऐकार को आकार, “चण्परोक्षाचेक्रीयितसनन्तेषु" ( ३।३।७) से, ‘ग्ला' को द्विर्वचन, “पूर्वोऽभ्यासः” (३।३।४) से पूर्ववर्ती 'ग्ला' की अभ्याससंज्ञा, प्रकृतसूत्र से 'गा' की रक्षा - ल् का लोप, "ह्रस्व:" ( ३।३।१५) से अभ्याससंज्ञक आकार को ह्रस्व, “कवर्गस्य चवर्ग:" (३।३।१३) से ग् को ज्, “ आकारादट औ" (३।५।४१) से अट् प्रत्यय के स्थान में औ आदेश तथा " सन्ध्यक्षरे च" ( ३ | ६ | ३८) से ग्ला - धातुगत आकार को लोप ।
-
३४३
३. बंभ्रम्यते । भ्रम् + य + ते । कुटिलं भ्रमति । 'भ्रमु चलने ' (१।५५८) धातु से “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे " ( ३ ।२।१४ ) से चेक्रीयितसंज्ञक 'य' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु ” ( ३।३।७ ) से भ्रम् धातु को द्वित्व, अभ्याससंज्ञा, भ की रक्षा - 'रम्' का लोप, "द्वितीयचतुर्थयोः प्रथमतृतीयौ” ( ३।३।११ ) से भू को ब्, "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य " ( ३।३।३१) से बकारोत्तरवर्ती अकार को अनुस्वार, "ते धातवः " ( ३।२।१६ ) से 'बंभ्रम्य' की धातुसंज्ञा तथा वर्तमानासंज्ञक आत्मनेपद - प्रथमपुरुष एकवचन ते प्रत्यय || ५०६ | ५०७. शिट्परोऽघोषः [ ३ | ३|१० ]
[ सूत्रार्थ ]
शिट् से परवर्ती अघोषसंज्ञक वर्ण शेष रहता है, शिट् का लोप हो जाता है ॥ ५०७ |
[अघोषसंज्ञक वर्ण = क् ख्, च् छ्, ट् ठ्, त् थ्, प् फ्, श् ब्, स् (वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः - १ । १ । १) | शिट्संज्ञक वर्ण (शिडिति शादयः- ३।८।३२]।
श् ष् स् ह्
=
[दु० वृ०]
शिटः परोऽघोषोऽवशेष्यो भवति । शिटो लोप इत्यर्थः । चुश्च्योत, तिष्ठेव, चस्कन्द | शिट्पर इति किम् ? पप्सौ । अनाद्यर्थोऽयमारम्भः ||५०७ |