________________
कातन्त्रव्याकरणम्
[समीक्षा]
'ईयतुः, ईयुः' आदि शब्दरूपों के सिद्ध्यर्थ अभ्यासगत ह्रस्व इकार को दीर्घ ईकार के विधान की आवश्यकता होती है। दोनों ही आचार्यों ने इस वाञ्छित आदेश के लिए सूत्र बनाए हैं । पाणिनि का सूत्र है- “दीर्घ इणः किति" (अ० ७।४।६९)।
[रूपसिद्धि]
१. ईयतुः । इण् + परोक्षा – अतुस् । 'इण् गतौ' (२।१३) धातु से परोक्षासंज्ञक परस्मैपद-प्रथमपुरुष-द्विवचन 'अतुस्' प्रत्यय, द्विर्वचन, अभ्याससंज्ञक 'इ' को दीर्घ, "इणश्च" (३।४।५६) से मूलभूत 'इ' धातु को 'य' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।
२. ईयुः। इण् + उस् । ‘इण् गतौ' (२।१३) धातु से परोक्षासंज्ञक प्रथमपुरुषबहुवचन 'उस्' प्रत्यय, द्विर्वचन, "स्वरादाविवर्णो०" (३।४।५५) से मूलभूत 'इ' धातु को इय् आदेश, “समानः सवर्णे दीर्घाभवति परश्च लोपम्' (१।२।१) से समानलक्षण दीर्घ तथा स् को विसगदिश ।। ५१४ |
५१५. अस्यादेः सर्वत्र [३।३।१८] [सूत्रार्थ]
गुणी तथा अगुण सभी परोक्षासंज्ञक प्रत्ययों के परे रहते अभ्यास के आदि में अकार को दीर्घ आदेश होता है।। ५१५।
[दु० वृ०]
परोक्षायां सर्वत्र गुणिन्यगुणे चाभ्यासस्यादेरस्य दीर्घो भवति । आट, आटतुः, आटिथ । अस्येति किम् ? इयेष, उवोष । आदेरिति किम् ? पपाच ।। ५१५ |
[दु० टी०]
अस्या० । यस्य परोऽस्ति स आदिः, इह व्यपदेशिवद्भाव एव अकारेऽकारस्य लोपे प्राप्ते ऋकारे चारादेशे प्राप्ते दीर्घोऽयमुच्यते ।। ५१५।
[वि० प०]
अस्यादेः । इयेषेति । 'इषु इच्छायाम्' (५।७०), नाम्युपधलक्षणगुणे कृते पूर्ववदभ्यासस्येय् ।। ५१५।