________________
तृतीये आख्याताध्याये तृतीयो बिचनपादः
३६७ [रूपसिद्धि]
१. आनञ्ज । अन्ज् + परोक्षा - अट् । 'अन्जू व्यक्तिम्रक्षणगतिषु' (६।१७) धातु से परोक्षासंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन अट् प्रत्यय, द्विर्वचन, अभ्यासकार्य, 'न्-ज्' का लोप, “अस्यादेः सर्वत्र" (३।३।१८) से दीर्घ (आ अन्ज अ), प्रकृत सूत्र से न - आगम, न को अनुस्वार तथा “वर्गे वर्गान्तः" (२।४।४५) से अनुसार को ञ् आदेश ।
२. आनजतुः। अन्ज् + परोक्षा-अतुस् । पूर्ववत् प्रक्रिया, स् को विसगदिश ।
३. आन ः। अन्ज् + परोक्षा- उस् । पूर्ववत् प्रक्रिया तथा सकार को विसगदिश।
४. आनई। ऋच्छ+ परोक्षा-अट । 'ऋच्छ गतौ' (१९२७९) धात से परोक्षासंज्ञक परस्मैपद-प्रथमपुरुष - एकवचन 'अट्' प्रत्यय, द्विर्वचन, अभ्यासकार्य "ऋवर्णस्याकारः" (३।३।१६) से अभ्याससंज्ञक ऋ को 'अ' आदेश, “ऋच्छ ऋतः" से ऋ को गुण, “अस्यादेः सर्वत्र" (३।३।१८) से दीर्घ तथा प्रकृत सूत्र से नकारागम।
५. आनईतुः। ऋच्छ् + परोक्षा- अतुस् । पूर्ववत् प्रक्रिया तथा सकार को "रेफसोर्विसर्जनीयः” (२।३।६३) से विसगदिश ।।
६. आनछुः। ऋच्छ् + परोक्षा- उस् । पूर्ववत् प्रक्रिया तथा सकार को विसदिश ।। ५१६।
___५१७. ऋकारे च [३।३।२०] [सूत्रार्थ]
दीर्धीभूत अभ्यास से पर में नकारागम होता है ऋकार के तथा परोक्षासंज्ञक प्रत्यय के परवर्ती होने पर ।। ५१७।
[दु० वृ०]
तस्माद् दीर्घाभूतादभ्यासात् परादिर्नकारागमो भवति ऋकारे च परोक्षायाम् । आनृधे, आनृधाते, आनृधिरे । कथम् आरतुः, निमित्ताभावात् ।। ५१७।
[वि० प०] ___ ऋकारे । 'ऋधु वृद्धौ' (३।७९), ऋवर्णस्याकारो दीर्घश्च पूर्ववत् । कथमित्यादि । ' सृ गतौ' (१।२७४, २७५), अभ्यासक्रवर्णस्याकारे कृते दीर्घत्वे च ऋकारे नागमः प्राप्नोतीति । अथ नित्यत्वाद् "रमृवर्णः" (१।२।१०) इति रेफे कृते