________________
२६८
कातन्त्रव्याकरणम्
ऋकारो नास्तीति चेत् तथापि 'स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्' (का० परि० ९) इति स्यात्, तदयुक्तम् । नकारागमो हि परादिर्भवति । परादित्वं च परावयवत्वमुच्यते, ततः परविधिरेवायं न पूर्वविधिरिति कथं स्थानिवद्भावस्यावकाशः । एतदर्थमेव पूर्वसूत्रे परादिग्रहणम्, अन्यथा तस्मान्नोऽन्तश्चेत् संयोग इत्येवं सूत्रमाचक्षीत, किं परादिग्रहणेनेति । अथ 'परान्नित्यं नित्यादन्तरङ्ग बलीयः' (का० परि० ५१) इति रेफात् पूर्वमन्तरङ्गो नकारागम एव स्यात् । अन्तरङ्गत्वं पुनरस्य प्रकृत्याश्रितत्वात् । अथवा 'आगमादेशयोरागमविधिबलवान्' (का० परि० ४०) इत्युच्यते इति चेदेवमस्तु, तथापि रत्वे पुनर्निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यतीत्याह - निमित्ताभावादिति । अन्ये तु "ऋच्छ अतः" (३।६।१७) इति सूत्रं पठन्ति, तदा किल क्र-ऋच्छ ऋत इति विभागे ऋच्छेरर्तेश्च ऋतो गुण इति सूत्रार्थे ऋकाराभावादर्तेर्नकारागमो न भवति ।।५१७।
[समीक्षा]
'आनृधे, आनृधाते, आनृधिरे' आदि शब्दरूपों की सिद्धि तभी सम्भव है, जब अभ्यास के बाद धातुगत 'ऋ' से पूर्व नकार की उपस्थिति हो । कातन्त्रकार ने इसकी पूर्ति नकारागम से तथा पाणिनि ने नुडागम से की है- "तस्मान्नुड् द्विहलः' (अ० ७।४।७१)। इसके अनुसार दीर्घाभूत अभ्यास से उत्तरवर्ती दो हल् वाली अङ्गसंज्ञक धातु को नुडागम होता है। फलतः 'आनङ्ग, आनञ्ज' आदि में नुडागम प्रवृत्त होता है | 'आनृधे' इत्यादि शब्दरूपों में 'ऋध्' धातु दो हल् वाली नहीं है, अतः नुडागम बाधित होगा । इसका समाधान काशिकाकार आदि ने 'ऋ' में उसके एकदेश रेफ की कल्पना करके प्रस्तुत किया है"ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते । तेनेहापि द्विहलोऽङ्गस्य नुडागमो भवति - आनृधतुः, आन्धुः" (काशिका० ७।४।७१)। कातन्त्रकार ने स्पष्टावबोधार्थ एक स्वतन्त्र सूत्र की रचना की है।
[विशेष वचन] १. कथम् आरतुः, निमित्ताभावात् (दु० वृ०)।
२. नकारागमो हि परादिर्भवति । परादित्वं च परावयवत्वमुच्यते, ततः परविधिरेवायं न पूर्वविधिरिति (वि० प०)।
[रूपसिद्धि] १. आनृधे | ऋध् + परेशा-ए । 'ऋधु वृद्धौ' (३i७९) धातु से परोक्षासंज्ञक