________________
३३४
कातन्त्रव्याकरणम्
धातुर्विषय इति । अथ विषयसप्तमी चेद् बुद्धिस्थे द्विर्वचनं स्यात् । ततश्च चिचीषतीत्यादौ पूर्वं द्विर्वचनेऽनेकस्वराद् विहितस्य सन आदिरिट् स्यात् ? नैवम्, "नाम्यन्तानामनिटां सनि चानिटि" (३।५।१७) इति ज्ञापकान्न बुद्धिस्थे द्विर्वचनं भविष्यति । अत एव हेमकरेणोक्तम् - अन्तग्रहणाद् विषयसप्तमी चेद् बुद्धिस्थिते कथन्न स्यात् प्रयोजनाभावादिति । एवं च सति विषयसप्तमी विज्ञास्यते इति । अथ संश्चेक्रीयिते प्रत्ययौ, तत् कथं धातोरवयवस्य द्विर्वचनस्य विषयाविति । तदयमर्थःततः कथं संश्चेक्रीयितयोढिर्वचनम् ? सत्यम् । अत्राप्यर्थगत्या संश्चेक्रीयितान्तस्यैव द्विर्वचनमित्यदोषः। __अन्तग्रहणं सुखार्थमिति दुःखं पुनः पूर्वोक्तमस्ति । ननु अकारकरणात् कथं विषयसप्तमी अकाराभावेऽपि प्रतीषिषतीत्यादौ कथमुपधालक्षणो गुण इटो न स्यात्, नैवम् । 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (कात०प० ४८) इति नात्र गुणः । अथाकारग्रहणाभावे अयियासदित्यादौ या प्रापणे, सनन्तादिनि चणि कृते "इन्यसमान०" (३।५।४४) इत्यादिना ह्रस्वः स्यात् । नैवम्, ऋदनुबन्धं "न शास्वृद्नुबन्धानाम्" (३।५।४५) इत्यनेन निषेधो भविष्यति । न च वाच्यम् अपिपतिषदित्यादौ दी| लघोर्भविष्यति । तत्र श्रुतत्वाच्चणि योऽभ्यास इति विशेषणात् । ननु चणपरोक्षाविषयं विधीयमानं द्विवचनं कथं व्यवहिते न भवति, जागराञ्चकार, इत्यत्र जागतेर्द्धिरुक्तिः कथं न स्यात् । सत्यम्, सत्यामपि विषयसप्तम्यां 'जागराञ्चकार' इत्यनुप्रयोगस्यैव द्विर्वचनं सन्निधानादर्थप्रकाशादिति टीकायाम् । अन्य आह - चण च परोक्षा च चेक्रीयितसनन्तश्चेत्यर्थे सति संश्चेक्रीयितयोरन्तशब्दसामर्थ्याद् विषयसप्तमी, इतरत्र परसप्तमी चेति टीकायाम् ।। ५०४ |
[समीक्षा]
'अपीपचत्, पपाच, पापच्यते, पिपक्षति' इत्यादि शब्दरूपों के सिद्ध्यर्थ चण्-परोक्षासंज्ञक - चेक्रीयितसंज्ञक तथा सन् प्रत्यय के परे रहने पर द्विर्वचन का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने किया है | पाणिनि ने चण के लिए चङ्, परोक्षा के लिए लिट् तथा चेक्रीयित के लिए यङ् का प्रयोग किया है - "णिश्रिद्रुस्रुभ्यः कर्तरि चङ्, परोक्षे लिट्, धातोरेकाचो हलादेः क्रियासमभिहारे यङ (अ०३।१।४८; २।११५; १।२२), इसके अतिरिक्त उक्त चार प्रत्ययों में द्वित्वविधायक तीन सूत्र पृथक् रूप में बनाए हैं- "लिटि धातोरनभ्यासस्य, सन्यङोः, चङि" (अ०३।१1८,९,११)। कातन्त्रकार ने चारों प्रत्ययों का एक ही सूत्र में जो संग्रह कर दिया है, उससे लाघव स्पष्ट है |