________________
३२९
तृतीये आख्याताध्याये तृतीयो द्विचनपादः [विशेष]
१. द्वे अभ्यस्तमित्युक्ते व्यक्तिप्रधानत्वादेकस्याभावेऽन्यस्य संज्ञायां प्रयोजनाभावस्तस्माद् द्वयमिति युक्तम् (दु० टी०)।
२. ह्वेजः कृतसम्प्रसारणस्य द्विवचने सिद्धं जुहूषतीति चेत् तदयुक्तम्, पूर्वमन्तरेण परो न सम्भवतीति पूर्वं द्विर्वचनेन भवितव्यम्, अतः परस्याभ्यस्तत्वे सम्प्रसारणं पूर्वस्य न स्यात्, द्वयंग्रहणे तु द्वाववयवौ यस्य समुदायस्य तद् द्वयमिति सर्वस्य भवति (वि० प०)।
[रूपसिद्धि]
१. ददति । दा + अन् - लुक्+ अन्ति । 'डु दाञ् दाने' (२।८४) धातु से वर्तमानासंज्ञक परस्मैपद प्रथमपुरुष - बहुवचन 'अन्ति' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् -विकरण, “अदादेलुंग विकरणस्य" (३।४।९२) से उसका लुक्, "जुहोत्यादीनां सार्वधातुके" (३।३।८) से 'दा' का द्विर्वचन, "पूर्वोऽभ्यासः" (३।३।४) से पूर्ववर्ती 'दा' की अभ्याससंज्ञा, प्रकृत सूत्र से दोनों की अभ्यस्तसंज्ञा, "हस्वः" (३।३।१५) से अभ्याससंज्ञक आकार को ह्रस्व, 'अभ्यस्तानामाकारस्य"(३।४।४२) से आकार का लोप तथा “लोपोऽभ्यस्तादन्तिनः" (३।५।३८) से अन्तिप्रत्ययगत नकार का लोप ।
२. ऐयरुः + अन् + ह्यस्तनी- अन्-उस् । 'ऋ गतौ' (२।७४) धातु से "ह्यस्तनी" (३।१।२७) सूत्र द्वारा ह्यस्तनीसंज्ञक (= लङ्) प्रथमपुरुषबहुवचन अन् – प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, “अदादेलुंग् विकरणस्य' (३।४।९२) से उसका लुक्, "जुहोत्यादीनां सार्वधातुके" (३।३।८) से 'ऋ' धातु को द्विर्वचन, अभ्याससंज्ञा, अभ्यस्तसंज्ञा, "ऋवर्णस्याकारः" (३।३।१६) से ऋ को अ, “अतिपिपोश्च" (३।३।२५) से अकार को इकार, “अन उस् सिजभ्यस्तविदादिभ्योऽभुवः' (३।४।३१) से अन् को उस् आदेश, “अभ्यस्तानामुसि" (३।५।६) से ऋ को गुण अर, “अभ्यासस्यासवर्णे" (३।४।५६) से अभ्याससंज्ञक इ को इय्, “स्वरादीनां वृद्धिरादेः" (३८।१७) से इ को ऐ वृद्धि तथा “रसकारयोर्विसृष्टः" (३।८।२) से स् को विसगदिश ।
३. जुहूषति । हृञ् + सन् + वर्तमाना -ति । ह्वातुमिच्छति । 'ह्वेञ् स्पर्धायां शब्दे च' (१।६१३) से इच्छार्थ में “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्' (३।२।४) से सन् प्रत्यय, इस अभ्यस्तनिमित्तक सन् प्रत्यय के परवर्ती होने पर "अभ्यस्तस्य च"