________________
३२१
तृतीये आख्याताध्याये तृतीयो बिचनपादः [विशेष वचन]
१. एवमन्येऽप्यनुसर्तव्याः । ........... स्वरादाद्याद् द्वितीयोऽवयवो वचनाद् गम्यते (दु० वृ०)।
२. अकारः सुखोच्चारणार्थ एव । ........ अट्ट अतिक्रमहिंसयोरिति दोपधं पठन्त्येके तेषाम् अट्टिटिषते इति (दु० टी०)।
३. स्वरादित्यादि आदिभूतात् स्वरात् नकारादिवर्णो द्वितीयोऽवयवो वचनाद् अत एव सूत्रादित्यर्थः । सर्वोद्दिष्टमिदं ज्ञापकं तथा च व्याख्यातमिति (वि० प०)।
४.अस्यार्थः- सप्तमीयमुपश्लेषभवा कार्यिणो व्यपेक्षया कार्यिणमपेक्ष्य कार्यवशा न कार्यायत्ता नेत्यर्थः (बि० टी०)।
[रूपसिद्धि]
१.उन्दिदिषति |उन्द् + इट् + सन् + अन् + ति ।उन्दितुमिच्छति । 'उन्दी क्लेदने' (६।१६) धातु से इच्छा अर्थ में "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" (३।२।४) सूत्र द्वारा सन् प्रत्यय, 'इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादेः' (३।७।१), द्वितीय अवयव के रूप में 'न्दि' को द्विर्वचन प्राप्त होता है, उसमें प्रकृत सूत्र द्वारा न के द्विवचन का निषेध हो जाने पर "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३७) से 'दि' को द्विर्वचन, “पूर्वोऽभ्यासः" (३।३। ४) से पूर्ववर्ती 'दि' की अभ्याससंज्ञा, "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्' (३।८।२६) से सन्प्रत्ययस्थ सकार को षकारादेश, “ते धातवः" (३।२।१६) से 'उन्दिदिष' की धातुसंज्ञा, उससे वर्तमानासंज्ञक परस्मैपद प्रथमपुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण तथा “अकारे लोपम्' (२।१।१७) से पूर्ववर्ती अकार का लोप ।
२. उब्जिजिषति । उब्ज् + इट् + सन् + अन् + ति । उब्जितुमिच्छति । 'उब्ज् आर्जवे' (५।२७) धातु से इच्छार्थ में सन् प्रत्यय, इडागम, द्वित्वादि, ‘उब्जिजिष' की धातुसंज्ञा, तिप्रत्यय, अन् विकरण तथा पूर्ववर्ती अकार का लोप ।
३ अड्डिडिषति । अद्ड् + इट् + सन् + अन् + ति । अड्डितुमिच्छति । ‘अद्ड् अभियोगे' (१।१२५) धातु से सन् प्रत्यय, इडागम, दकार को द्विर्वचन, कार्य का निषेध होने पर 'डि' को द्विर्वचन, अभ्याससंज्ञा, "तवर्गस्य षटवर्गावर्गः' (३।८।५) से द् को ड्, मूर्धन्य षकारादेश, धातुसंज्ञा तथा वर्तमानासंज्ञक ति-प्रत्यय ।