________________
५१
तृतीये आख्याताध्याये प्रथमः परस्मैपादः ?ऽधः” (३।८।३) से त् को ध् "रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२।४।४८) से नकार को णकारादेश, “धुटां तृतीयश्चतुर्थेषु" (३।८।८) से पूर्ववर्ती धकार को दकारादेश ।
८. तनोति । तन् + उ + ति । 'तनु विस्तारे' (७।१) धातु से तिप्रत्यय, "तनादे रुः" (३।२।३७) से उ-विकरण, “नाम्यन्तयोर्धातुविकरणयोर्गुणः" (३।५।१) से उ-विकरण को गुण ओ |
९. क्रीणाति | क्री + ना + ति । 'डु क्रीञ् द्रव्यविनिमये' (८1१) धातु से परस्मैपदसंज्ञक प्रथम पुरुष - एकवचन तिप्रत्यय, “ना ज़्यादेः' (३।२।३८) से ना-विकरण, “रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२।४।४८) से नकार को णकारादेश।
१०. चोरयति । चुर् + इन् + ति । 'चुर स्तेये' (९।१) धातु से "चुरादेश्च" (३।२।११) सूत्र द्वारा इन् प्रत्यय, “नामिनश्चोपधाया लघोः" (३।५।२) से चुर्घटित उपधा उकार को गुण ओकार, तिप्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, “अनि च विकरणे" (३।५।१) से इकार को गुण एकार तथा ‘ए अय्” (१।२।१२) से ए को अयादेश ।।४२५ ।
४२६. काले [३।१।१०] [सूत्रार्थ]
यह अधिकार सूत्र है, अतः परवर्ती सूत्रों में विशेषणवाची 'सम्प्रति-भविष्यति-अतीते' शब्दों का इसके साथ अन्वय होता है ।।४२६।
[दु० वृ०]
'काले' इति सप्तम्यन्तमनुकृतम् । 'काले' इत्यधिकृतं वेदितव्यम् । तेन साधने वर्तमानेऽतीते भविष्यति च न स्यात् । ग्रामं गतो गमिष्यति चायं देवदत्तः। रामो वनमगच्छत् । बलिरिन्द्रो भविष्यति । वर्तमानादिभिः किम् ? धातोर्विशेषणं द्रव्यस्य वेति सन्देहेऽयमधिकारः । नित्यो व्यापी सम्प्रतिभूतभविष्यक्रियायोगादाकाशकल्प एको द्रव्यस्थो भिद्यते कालः ।। ४२६ ।
[दु० टी०]
काले । काले इति सप्तम्यन्तमनुकृतमिति । यदि सप्तम्यन्तता नानुक्रियते, अर्थवशाद् 'विभक्तिविपरिणामोऽपि गरीयान् स्यात् । ननु कालस्य सप्तम्यन्तस्याधिकृतत्वात् कथन्तर्हि न प्रथमा ? सत्यम् । गम्यमानेनेतिशब्देनाभिहितत्वादित्याह -