________________
कातन्त्रव्याकरणम्
है, द्विवचन - बहुवचन नहीं । टीकाकार के अनुसार कारकों के प्रवृत्तिविशेषरूप क्रिया को भाव कहा गया है, और वह क्रिया चलन- अचलनरूप दो प्रकार की होती है कलापचन्द्रकार सुषेण विद्याभूषण ने पाणिनि - वररुचि - संग्रहकार आदि आचार्यों के मत उद्धृत किए हैं ।
[विशेष वचन ]
२५८
१. भावः सत्ता । औत्सर्गिकमेकवचनमेवासंख्यत्वात् ( दु० वृ० ) । २. कालाध्वभावदेशानां कर्मसंज्ञा सिद्धैवेति (दु० वृ० ) ।
३. भावः क्रिया, साधनव्यापारस्य विशेषणम् । यथोक्तम् - कारकाणां प्रवृत्तिविशेषः क्रियेति । सा च द्विधा - चलनात्मिका अचलनात्मिका च (दु० टी० ) । ४. अर्थनियमे हि भावकर्मणोस्तव्यादयो न स्युः (दु० टी० ) ।
५. सदवस्था हि प्रकारवती, असदवस्था च साधनसम्बन्धविरोधिनीति | न तामवस्थां धातव आचक्षते, या त्ववस्था साधनसम्बन्धेनाविरुद्धा, सा धातुभिराख्यायते । तस्माच्छब्दधर्मत्वादेकवचनमेव भावे ( दु० टी० ) ।
६. प्रमाणतः सिद्धसत्ताया द्वित्वादिविशेषाभावेऽपि एकत्वस्यापह्नोतुमशक्यत्वात् । अत एवोत्सर्गसिद्धेरेकत्वविधीयमानमेकवचनमौत्सर्गिकमुच्यते (वि० प० ) । ७. सिद्धे सति पुनर्विधानं नियमार्थम् (क० च० ) ।
८. एवं च सति कर्तर्यात्मनेपदस्यापि प्राप्तौ भावकर्मणोरेवात्मनेपदम् इति नियमः क्रियते (क० च० ) ।
९. एवं च सति “भावाख्यातं ध्रौव्यात्” इति श्रीपतिसूत्रं प्रलपितमात्रम् ( क० च० ) ।
[रूपसिद्धि]
१. आस्यते भवता | आस् + यण् + ते (भाववाच्य)। ‘आस उपवेशने’ (२।४५) धातु से भाववाच्य में प्रकृत सूत्र द्वारा आत्मनेपद, वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ते' प्रत्यय, "सार्वधातुके यण्" (३ । २ । ३१ ) से यण् प्रत्यय तथा ण् - अनुबन्ध का प्रयोगाभाव ।
-
२. शय्यते भवता । शीङ् + यण् + ते (भाववाच्य ) । 'शीङ् स्वप्ने' (२।५५) धातु से भाववाच्य में प्रकृत सूत्र द्वारा आत्मनेपद, वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ते' प्रत्यय, “सार्वधातुके यण्" (३।२।३१) से यण् प्रत्यय, ण् - अनुबन्ध का प्रयोगाभाव तथा “अयीर्ये” (३।६।१९) से शीधातुघटित ईकार को अयादेश ।