________________
२७४
कातन्त्रयाकरणम्
समाहारो लोकोपचारात् । तेन रुचप्रकारेभ्योऽपि भवन्ति । आदिग्रहणाच्च निविशते, परिक्रीणीते (दु० वृ०)।
२. आदिशब्दोऽयं प्रकारवचन इति रुचादिङानुबन्धादिति समाहारे कृते लघुसुखनिर्देशश्च भवति (दु० टी०)।
३. आदिग्रहणाच्चेति रुचादिङानुबन्धादिति समाहारेण सुखनिर्देशे सिद्धे यद् बहुवचनम्, तद्वचनाच्च 'निविशते' इत्यादि सिध्यतीति चकारेण सूच्यते (वि०प०)।
४. ननु प्रयोगे डकारस्यादर्शनादेव ङानुबन्धो गम्यते किमनुबन्धग्रहणेन, कारेऽकारं दत्त्वा तेभ्यः इति सूत्रं निर्दिश्यतां चेत् ? तर्हि सुखार्थम् (क० च०)।
[रूपसिद्धि]
१. रोचते । रुच + अन् +ते । 'रुच शुभ दीप्तौ' (१।४७३) धातु से प्रकृत सूत्र द्वारा आत्मनेपद का विधान, तदनुसार वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ते' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, न्-अनुबन्ध का प्रयोगाभाव तथा “अनि च विकरणे" (३।५।८) से उपधासंज्ञक उकार को गुणादेश |
२. वर्षते । वृध् + अन् + ते । 'वृधु वृद्धौ' (११४८५) धातु से प्रकृत सूत्र द्वारा रुचादिगण पठित होने से आत्मनेपद, तदनुसार वर्तमानासंज्ञक प्रथमपुरुष - एकवचन 'ते' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, न्-अनुबन्ध का प्रयोगाभाव तथा “अनि च विकरणे" (३।५।८) से उपधा को गुणादेश ।
३. शेते । शी + अन् - लुक्+ते । 'शीङ् स्वप्ने' (२।५५) धातु से ङानुबन्धविशिष्ट होने के कारण प्रकृत सूत्र द्वारा आत्मनेपद का विधान, तदनुसार वर्तमानासंज्ञक 'ते' प्रत्यय, अन् विकरण, उसका “अदादेलृग् विकरणस्य" (३।४।९२) से लुक् तथा “अनि च विकरणे" (३।५।८) से शी-घटित ईकार को गुणादेश :
४. आचष्टे | आ + चक्ष् + अन् - लुक्+ते । आङ् उपसर्गपूर्वक 'चक्षिङ् व्यक्तायां वाचि' (२०४१) धातु से ङकारानुबन्ध विशिष्ट होने के कारण प्रकृत सूत्र द्वारा आत्मनेपद का विधान, तदनुसार वर्तमानासंज्ञक ते-प्रत्यय, अन् विकरण, उसका “अदादेलुंग् विकरणस्य" (३।४।९२) से लूक्, “स्कोः संयोगाद्योरन्ते च" (३।६।५४) से - घटित क् का लोप तथा “तवर्गस्य षटवर्गादृवर्गः" (३।८।५) से त् को ट् आदेश ।। ४९२ ।