________________
२७६
कातन्त्रव्याकरणम्
तथा उसमें आत्मनेपदविधान का निर्देश किया है । यहाँ यह भी ज्ञातव्य है कि पूर्वाचार्यों ने यङ्लुगन्त की 'चर्करीत' संज्ञा की थी, जिसका न्यासकार जिनेन्द्रबुद्धि तथा तत्त्वबोधिनीकार ज्ञानेन्द्रसरस्वती ने उल्लेख किया है- “ चर्करीतं च यङ् - लुगन्तस्य पूर्वाचार्याणां संज्ञा” (का० वृ० न्यासः ७ । ३ । ९४ ) । “प्राचा तु चर्करीतमिति यङ्लुगन्तं परस्मैपदमित्युक्तम्" (त० बो० ७ ३ । ९४ ) । निरुक्तकार यास्काचार्य ने ‘आपनीफणत्’ को चर्करीतप्रयोग माना है तथा 'चोष्कू' इस चर्करीत धातु से प्रत्यय करने का उल्लेख किया है ( द्र०, निरुक्तम् २ । ७; ६ । ९६) ।
[विशेष वचन ]
१. अन्तंग्रहणं सुखप्रतिपत्त्यर्थमेव ( दु० टी० ) ।
२. कश्चिद् भाषायामपि चेक्रीयितलुगन्तं मन्यमानः साक्षात्प्रतिपादनार्थमाहबोभवीति (दु० टी०)।
३. यदिहान्तग्रहणं तत् सुखार्थम् (वि० प० ) ।
४. अन्ये तु चेक्रीयितलुगन्तं भाषायामपि मन्यमानाः साक्षाच्चेक्रीयितान्तप्रतिपत्त्यर्थं वर्णयन्तिं (वि० प० ) ।
[रूपसिद्धि]
१. पापच्यते । पच् + य + ते । 'डु पचष् पाके' (११६०३ ) धातु से क्रियासमभिहार (पुनः पुनरतिशेयन वा पचति ) अर्थ में " धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे” (३।२।१४ ) सूत्र द्वारा य - प्रत्यय, " चण्परोक्षाचेक्रीयितसनन्तेषु” (३।३।७) से पच् धातु को द्वित्व, पूर्ववर्ती पच् की " पूर्वोऽभ्यासः” (३।३।४) से अभ्याससंज्ञा, “अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्” (३।३।९) से च् का लोप “दीर्घोऽनागमस्य” (३ । ३ । २९) से पकारोत्तरवर्ती अकार को दीर्घ होने पर निष्पन्न 'पापच्य' की " ते धातवः " ( ३।२।१६ ) से धातुसंज्ञा तथा उससे वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ते' प्रत्यय |
२ . लोलूयते | लू + य + ते । 'लूञ् छेदने' (८/९) धातु से क्रियासमभिहार (पुनः पुनरतिशयेन वा लुनाति) अर्थ में य - प्रत्यय, गुण, 'लोलूय' की धातुसंज्ञा, तथा उससे वर्तमानासंज्ञकं ते - प्रत्यय ।। ४९३।
४९४. आय्यन्ताच्च [३।२।४४ ]
[ सूत्रार्थ]
'आयि' - प्रत्ययान्त धातु से कर्तृवाच्य में आत्मनेपद होता है || ४९४ |