________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१४७ कः प्रसङ्गः, न हि युक्तार्थग्रहणं सूत्रेऽस्ति न वा सापेक्षे न भवतीति सूत्रं वर्तते ? सत्यम् । पदस्य प्रत्ययेन सह योगे युक्तार्थताऽस्ति इति । न च सापेक्षेऽपि प्रत्ययोऽनभिधानात् ।। ४५५।
[समीक्षा]
कातन्त्रकार ने इच्छा अर्थ में नाम (स्याद्यन्तपद) से यिन् प्रत्यय करके 'पुत्रीयति, घटीयति' आदि शब्द सिद्ध किए हैं । पाणिनीय व्याकरण में इसके लिये क्यच् प्रत्यय का विधान है – “सुप आत्मनः क्यच्" (अ० ३।१।८)। क्यच् प्रत्यय करने पर "क्यचि च" (अ०७।४।३३) सूत्र से ईकारादेश करना पड़ता है | कातन्त्र व्याकरण में इत्त्व एवं "नाम्यन्तानां यणायियिन्नाशीश्च्चिचेक्रीयितेषु ये दीर्घः'' (३।४।७०) से दीर्घ आदेश करने की आवश्यकता होती है । फलतः किसी में भी गौरव-लाघव नहीं कहा जा सकता।
[विशेष वचन] १. आत्मशब्दोऽत्राध्यात्मवचन एव मन्दधियां सुखार्थः (दु० वृ०)।
२. इच्छया नाम्नः सम्बन्धाद दात्रेणेच्छतीत्यकर्मणो न स्यात सापेक्षत्वाद वा । व्यवस्थितवास्मरणान्मान्ताव्ययाभ्यां न स्यात् – किमिच्छति, स्वरिच्छति (दु० वृ०)।
३. एषणम् इच्छा, आत्मनः इति कर्तरि षष्ठी न ह्यकर्तरीच्छा वर्तते इति । नाम्नः इच्छासम्बन्धश्चेद् वचनादसम्बन्धेऽपि समासो गमकत्वाद् (दु० टी०)।
४. न च शक्यं वक्तुमुत्पाद्यमानेन यिना आत्मार्थस्याविर्भूतत्वाद् आत्मनोऽप्रयोग इति प्रकृतिसमानाधिकरणस्यैव विशेषणस्य वृत्त्यन्तर्भावदर्शनात् (दु० टी०)
५.आत्मविषयैव लोकस्येच्छा न परविषया, सा च तद्वाचिशब्दप्रयोगमन्तरेणापि प्रतीयते (वि० प०)।
६. अभिधानात् क्वचिदसम्बन्धेऽपि समासः, यथा असूर्यम्पश्या राजदाराः' इति (क० च०)।
७. पदस्य प्रत्ययेन सह योगे युक्तार्थतास्तीति न च सापेक्षेऽपि प्रत्ययोऽनभिधानात् (क० च०)।
८. आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिर्भवेत् ।
कृतिजन्या भवेच्चेप्टा तन्जन्यैव क्रियोच्यते ।। (वं० भा०) : ९. युक्तार्थघटकीभूतपदातिरिक्तपदसम्बन्धित्वं यापेक्षत्वम् (बं० मा.