________________
२०३
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः धातुः क्रियाभावत्वात् । यद्येवं प्रत्ययान्तस्यानेकस्वरत्वादुपलक्षणेनैव सिद्धमित्याहप्रत्ययान्तेत्यादि । मतमिति मतान्तरम्, पैरायिलोपदर्शनमादृतम्, तेषामित्यर्थः ।।४६७।।
[क० च०]
चकास० । चक यातुरास धातुरिति नाशक्यते । परसूत्रे आसधातोरुपादानाद् आम्नायाद वा । सूत्रे चकासकासोदन्त्यान्तत्वम् आम्नायात् । कुमारे 'स्फुरत्प्रभामण्डलया चकाशे' इति । भट्टौ ‘उपदिशि चकाशिरे काशा' इत्यादिदर्शनात् । 'कास शब्दकुत्सायाम्' (१।४३९) इत्यस्यैव ग्रहणम् इति कश्चित् । तन्नेति नारायणभट्टः, अविशेषाद् द्वयोरपि ग्रहणात् । यत्तु कालिदासप्रयोगः, तद्व्यतिक्रमनिर्देशादित्याचष्टे । वस्तुतस्तु देवादिकस्य तालव्यान्तस्य तत्प्रयोगसिद्धिरिति कुलचन्द्रमतमेव प्रमाणम् । चुलुम्पाञ्चकारेति वृत्तिः। सूत्रपठितोऽयं चुलुम्प: पाने वर्तते । मतमिति वृत्तिः । स्वमते तु 'स्वायाञ्चक्रे' इति प्रयोगः, आयिलोपानङ्गीकारात् ।।४६७।
[समीक्षा]
कार धातु से कासाञ्चक्रे, चकास् धातु से चकासाञ्चकार तथा “लोलूय' नामधातु से 'लोलूयाञ्चक्रे' शब्दों के सिद्ध्यर्थ आम् प्रत्यय करने की आवश्यकता होती है । इसका विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - "कास्प्रत्ययादाममन्त्रे लिटि' (अ० ३।१ ।३५) । पाणिनि ने सूत्र में चकास् धातु का पाठ नहीं किया है, इसलिए वहाँ यह वार्त्तिक सूत्र पढ़ने की आवश्यकता होती है - "कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम्' (का० वृ०३।१।३५) । कातन्त्रकार ने चकास् धातु का समावेश सूत्र में ही साक्षात् कर दिया है, अतः उक्त वार्त्तिकवचन की आवश्यकता नहीं रह जाती है |
[विशेष वचन] १. चकारग्रहणमनेकस्वरोपलक्षणम् (दु० वृ०)। २. प्रत्ययान्तग्रहणमेकस्वरार्थमपीति मतम् (दु० वृ०)। ३. अन्तग्रहणं सुखप्रतिपत्त्यर्थम् (दु० टी०)। ४. मतमिति मतान्तरम्, पैरायिलोपदर्शनमादृतम्, तेषामित्यर्थः (वि० प०)। ५. वस्तुतस्तु देवादिकस्य तालव्यान्तस्य तत्प्रयोगसिद्धिरिति कुलचन्द्रमतमेव
प्रमाणम् (क० च०)। [रूपसिद्धि] १. चकासाञ्चकार | चकास् + आम् + कृ + अट् । 'चकार दीप्तौ' (२।२८)