________________
२३७
तृतीये बाध्यातायाये बितीयः प्रत्ययपादः धातो वकर्मणोश्च कर्तरि च इच् स्यात्, तर्हि एकयोगेनाप्ययमर्यः सिध्यति किं भिन्नयोगेन ? चेद् भिन्नयोगे पदेर्धातोः कर्तर्येव यथा स्यात्, न तु मावकर्मणोरिति व्याख्यातव्यम् । नैवम्, यद्येवमपीष्टं स्यात्, तदा व्यवस्थितवाशब्दबलादेव तत्सिद्धेश्चकारेण किं प्रयोजनमिति साम्प्रदायिकाः । वस्तुतस्त चकारकरणं कर्तर्यनुवर्तनार्थमेव ततश्चकारस्य व्यवस्थितवाशब्देन सम्बन्धादुत्तरत्र प्रयोगानुसारेण कर्तरीति सम्बन्ध एव प्रयोजनम् । तेन कर्तरि 'तप्यते तपस्तापसः' इति सिद्धम्, तेन भिन्नयोगे चकार उक्तसमुच्चयमात्र इति हेमकरफ्तमपास्तमिति ।। ४८०।
[समीक्षा
'अस्थायि भवता, अकारि कटो भवता' आदि प्रयोगों के सिद्ध्यर्थ पाणिनि ने चिण आदेश तथा कातन्त्रकार ने इच् प्रत्यय भाव तथा कर्म अर्थ की विवक्षा में किया है । पाणिनि का सूत्र है- "चिण भावकर्मणोः" (अ०३।११६६) वृत्तिकार दुर्गसिंह ने कहा है कि यहाँ व्यवस्थित- वा का अधिकार होने के कारण अनुपूर्वक 'तप' धातु से इच् प्रत्यय नहीं होता है, अतः 'अन्वतप्त' रूप बनेगा।
[विशेष वचन] १. व्यवस्थितवाधिकारान्नानोस्तपः-अन्वतप्त (दु० वृ०)
२. ननु कर्तरि सिद्धत्वात् पदिरिह वर्तते तत् कथमिह सर्वस्मादिति ? सत्यम्, योगविभागात् । अन्यथैकयोगेऽपि चकारेण कर्तरीत्यनुकृष्यते (दु० टी०)।
३. अनोरिति नेयं पञ्चमी किन्तर्हि विशेषणविशेष्यभावसम्बन्चे षष्ठी (दु० टी०)।
४. वस्तुतस्तु चकारकरणं कर्तर्यनुवर्तनार्थमेव । ---- तेन भिन्नयोगे चकार उक्तसमुच्चयमात्र इति हेमकरमतमपास्तमिति (क० च०)।
[रूपसिदि]
१. अस्थायि भवता । अट् + स्था+ इच् +त् । भाववाच्य में 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से अद्यतनी-आत्मनेपदसंज्ञक प्रथमपुरुष- एकवचन त-प्रत्यय, अडागम, प्रकृत सूत्र से इच् प्रत्यय, “आयिरिच्यादन्तानाम्" (३।६।२०) से आ को आय आदेश तथा "इचस्तलोपः" (३।४।३२) से त प्रत्यय का लोप ।
२. अकारि कटो भवता । अट् + कृ + इच् + त । कर्मवाच्य में 'डु कृञ् करणे' (७।७) धातु से अद्यतनी आत्मनेपदसंज्ञक त -प्रत्यय, अडागम, प्रकृत सूत्र द्वारा