________________
२५४
कातन्त्रव्याकरणम् प्रकृतत्वाद् धातुमात्रानुवृत्तिरेद से निवृत्त्यर्थमन्तग्रहणं क्रियते । अयमाशयःअन्तग्रहणं बहुव्रीह्यर्थम् । तेनान्चपदार्थेयमाने क्र्यादिरेवोपस्थितो भवति तर्जुत्तरत्र कथं व्यञ्जनान्तादिति न : येन क्रियते' इति ज्ञापकात् ।।४८९।
[समीक्षा]
'मुषाण -पुषाण' इत्यादि पञ्चमीसंज्ञक मध्यमपुरुष - एकवचन हि-प्रत्ययान्त शब्दरूपों के सिद्ध्यर्थ पाणिनि ने श्नाप्रत्यय के स्थान में शानच् आदेश तथा शर्ववर्मा ने आन-विकरण का विधान किया है । कातन्त्रवृत्तिटीकाकार ने स्वीकार किया है कि कोई आचार्य 'ना' के स्थान में 'आन' आदेश मानते हैं।
[रूपसिद्धि]
१. पुषाण | पुष + आन + हि । 'पुष पुष्टौ' (१।२२८) धातु से पञ्चमीविभक्ति मध्यमपुरुष - एकवचन में हि-प्रत्यय, प्रकृत सूत्र द्वारा आन-विकरण, गुणाभाव, न को णत्व तथा “हेरकारादहन्तेः" (३।४।३३) से हि का लोप ।
२. बघान । बन्ध् + आन + हि । 'बन्ध बन्धने' (८।३२) धातु से हि-प्रत्यय, प्रकृत सूत्र से आन प्रत्यय, हि तथा अनुषङ्ग (न्) का लोप ।।४८९।
४९०. आत्मनेपदानि भावकर्मणोः [३।२।४०] [सूत्रार्थ]
भाववाच्य तथा कर्मवाच्य अर्थ में धातु से आत्मनेपदसंज्ञक प्रत्यय होते हैं ।।४९०।
[दु० वृ०]
धातोरात्मनेपदानि भवन्ति भावकर्मणोरर्थयोः । आस्यते भवता, शय्यते भवता। भावः सत्ता । औत्सर्गिकमेकवचनमेव, असंख्यत्वात् । कर्मणि च-क्रियते कटो देवदत्तेन । कथं मास आस्यते, क्रोशो गुडधानाभिर्भूयते । ओदनपाकः शय्यते, नदी सुप्यते ? कालाध्वभावदेशानां कर्मसंज्ञा सिद्धैवेति ।।४९०।
[दु० टी०]
आत्म० | भावः क्रिया साधनव्यापारस्य विशेषणम्, यथोक्तम्-कारकाणां प्रवृत्तिविशेषः क्रियेति । सा च विविधा ८ चलनात्मिका, अचलनामिका च | उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभ्रमणरेचनादिलक्षणा चलनात्मिका | स्थानाशनशयनहर्षणादिलक्षणा अचलनात्मिका । कर्तुर्व्यतिरिक्तार्थासंस्पर्शिनी क्रिया भाव इति यावत् | तस्माद् भाववचनो धातुरचलात्मकः। चलनात्मिकया क्रियया वस्तु व्याप्यते इति