________________
२३९
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः [वि० प०]
सार्व० । शय्यते इति । "अयीये" (३।६।१९) इति शीङः ईकारोऽयम् । क्रियेति । “सार्वधातुकवछे" (४।१।५) इति शप्रत्ययस्य सार्वधातुकवद्भावाद् यण "यणाशिषोर्ये" (३।४।७४) इति इकारागमः । “स्त्रियामादा" (२।४।४९) रुचादिरत्रार्थे इति व्युद्भ्यां तप इति तप इत्यनुवर्तमाने तपःकर्मक इति रुचादित्वादात्मनेपदम् इत्यर्थः ||४८१।
[समीक्षा
'आस्यते भवता, शय्यते भवता' आदि भाववाच्य के तथा 'ग्रामो गम्यते भवता' आदि कर्मवाच्य के शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने यण् तथा पाणिनि ने यक् प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "सार्वधातुके यक्" (अ० ३।१।६७)। गुण-वृद्धि के प्रतिषेधार्थ क् तथा ण् अनुबन्ध की योजना अपने - अपने व्याकरणों के नियमानुसार की गई है।
[रूपसिद्धि]
१. आस्यते भवता | आस् + यण् + ते | ‘आस उपवेशने' (२।४५) धातु से भाववाच्य में आत्मनेपदसंज्ञक प्रथमपुरुष -- एकवचन तप्रत्यय, प्रकृत सूत्र द्वारा यण प्रत्यय तथा ण् अनुबन्ध का प्रयोगाभाव ।
२. शय्यते भवता । शी+यण +ते । 'शीङ् शये' (२।५५) धातु से भाववाच्य में आत्मनेपदसंज्ञक प्रथमपुरुष - एकवचन ते-प्रत्यय, प्रकृत सूत्र द्वारा यण् प्रत्यय, "न णकारानुबन्धचेक्रीयितयोः" (३।५।७) से गुणाभाव तथा “अयीर्ये" (३।६।१९) से ईकार को अयादेश।
___३. ग्रामो गम्यते भवता । गम् + यण् + ते । ‘गम्लु गतौ' (१।२७९) धातु से कर्मवाच्य में आत्मनेपदसंज्ञक प्रथमपुरुष - एकवचन ते-प्रत्यय तथा प्रकृत सूत्र द्वारा यण् प्रत्यय ।।४८१।
४८२. अन् विकरणः कर्तरि [३।२।३२] [सूत्रार्थ]
कर्ता अर्थ में विहित सार्वधातुकसंज्ञक प्रत्यय के पर में रहने पर धातु से परवर्ती अन् प्रत्यय होता है तथा उसकी विकरणसंज्ञा भी होती है ।।४८२।
[दु० वृ०] धातोरन् परो भवति कर्तरि विहिते सार्वधातुके परे, स च विकरणसंज्ञकः ।