________________
कातन्त्रव्याकरणम्
ने 'न' विकरण का विधान किया है । पाणिनि का श् अनुबन्ध "श्नान्नलोपः" (अ० ६।४।२३) इस विशेषण के लिए तथा म्-अनुबन्ध अन्तिम अच् से पर में विधानार्थ किया गया है। कातन्त्रकार ने प्रकृत सूत्र में ही 'स्वरात् परः' पढ़कर उक्त की पूर्ति की है । पाणिनि का सूत्र है - "रुधादिभ्यः श्नम्" (अ० ३।१।७८)।
[विशेष वचन] १. प्रकृतिप्रत्यययोराभिधाने नशब्देनैव साहाय्यं कृतम् इति अन् न स्यात् __ (दु० वृ०)। २. सत्यपि प्रत्ययत्वे नशब्दस्यादेरिड् न भवति, धातोर्विहितस्यासार्वधातुकस्या
देरिड् भवन् धात्वेकदेशात् (दु० टी०)। ३. 'स्वरात् परः' इति वचनं देशनियमार्थम् (दु० टी० । ४. प्रकृतिप्रत्ययाभ्यां प्रकृत्यर्थविशिष्टः प्रत्ययार्थः कर्ता प्रतिपाद्यते । यदाह
भाष्यकारः- 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' इति (वि० प०)! ५. वचनादेकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेति (क० च०)। ६. वररुचिस्तु परग्रहणम् इहार्थमुत्तरार्थं चेत्याचष्टे (क० च०)। ७. आख्यातेऽपि प्रत्ययान्वितस्वार्थबोधकत्वमङ्गीकर्तव्यमिति संक्षेपः
(क० च०)। [रूपसिद्धि]
१. रुणद्धि । रुध् + न +ति । 'रुधिर् आवरणे' (६।१) धातु से वर्तमानासंज्ञक प्रथमपुरुष - एकवचन ति-प्रत्यय, प्रकृत सूत्र द्वारा रुध्- गत उ-स्वर से पर में न-प्रत्यय, “घढधभेभ्यस्तथो|ऽधः" (३।८।३) से त् को ध्, “धुटां तृतीयश्चतुर्थेषु" (३।८।८) से धू को द् आदेश तथा न् को ण् आदेश ।
२. भिनत्ति । भिद् + न् + ति । 'भिदिर् विदारणे' (६।१) धातु से वर्तमानासंज्ञक ति-प्रत्यय, प्रकृत सूत्र द्वारा भिद् - गत इ- स्वर से पर में न - प्रत्यय तथा "अघोषेष्वशिटां प्रथमः" (३।८।९) से दकार को तकारादेश ।।४८६ ।
४८७. तनादेसः [३।२।३७] [सूत्रार्थ]
कर्ता अर्थ में विहित सार्वधातुकसंज्ञक प्रत्यय के परे रहते तनादिगणपठित धातुओं में स्वर से परवर्ती विकरणसंज्ञक 'उ' प्रत्यय होता है || ४८७।