________________
२०८
कातन्त्रव्याकरणम् (३।२।२०) इत्यादिना उषेर्विकल्पेनामो विधास्यमानत्वादिति रक्षितः। तन्न, "उषविद०" (३।२।२०) इत्यादिना विकल्पेन केवलाद् धातोरेवाम् विधीयते, प्रत्युदाहरणं तु विकल्पपक्षे द्विवंचने कृते गुणे च गुरूपधत्वाद् आम् स्यादिति । अतो रूपभेदात् प्रत्युदाहरणमिदमस्त्येव । परसूत्रविकल्पफलं तु उवोषाञ्चकार इत्यनिष्टरूपमिति अपरे | तदस्माभिर्विचार्यते - लघुद्विर्वचने गुणे च कृते यदि आम् भविष्यतीत्युच्यते, तदा आमा परोक्षाया व्यवधानाद् द्विवचन - गुणयोरपि निवृत्तिर्भविष्यतीति किं वाशब्देनेति न वाच्यम्, “ऊोतेर्गुणः" (३।६।८५) इतिवत् पूर्वविकारः स्यादिति चेत्, तर्हि गुरूपधत्वाभावाद् आमोऽपि निवृत्तावनवस्था स्यात्, अतो निमित्ताभाव एव न भविष्यतीति न नैमित्तिकाश्रय इति न्यायाच्च, तस्माद् उवोष इति प्रत्युदाहरणमस्त्येव । तथा च टीकायाम् – उषेश्च "उपविद०" (३।२।२०) इत्यादिना विकल्पितामः पक्षे द्विवचने गुणे कृते च पश्चाद् आमि सति ‘उवोषाञ्चकार' इति अनिष्टरूपापत्तिः स्यादिति गुरुमद्ग्रहणम् इत्युक्तमिति । पजी गुरुमद्ग्रहणस्य प्रत्युदाहरणम् अहमियज इति, अहम् उवप इति । इदं प्रत्युदाहरणं प्रमादत एवोपदेशे धातोरनाम्यादित्वादिति सारसमुच्चयः |तन्न, उपदेशनाम्यादेरेवेति नियमाभावात् । स्थितिपक्षेऽपि गुरावेवौपदेशिकत्वाभ्युपगमाद् ऋच्छवर्जनादेव नाम्यादेर्भविष्यति यदादिग्रहणं तत् सुखार्थम् ।।४६९ ।
[समीक्षा] _ 'ईहाञ्चक्रे, उब्जाञ्चकार, उञ्छाञ्चकार' आदि शब्दरूपों के सिद्ध्यर्थ आम् प्रत्यय आवश्यक है, उसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- "इजादेश्च गुरुमतोऽनृच्छः" (अ० ३।१।३६)। पाणिनि के अनुसार इच् प्रत्याहार में 'इ-उ-क-ल-ए-ओ-ऐ-औ' वर्गों का समावेश होता है, कातन्त्रव्याकरण में प्रत्याहारों को नहीं अपनाया गया है, उसमें "स्वरोऽवर्णवों नामी' (१।१।७) सूत्र द्वारा उक्त वर्णों की नामी संज्ञा की है। अतः उसमें 'इजादेः' के स्थान में 'नाम्यादेः' पाठ किया है । बँगला भाष्यकार ने आर्या छन्द में चार प्रकार की गुरु संज्ञा का स्पष्टीकरण इस प्रकार किया है -
संयुक्तायं दीर्घ सानुस्वारं विसर्गसंमिश्रम् ।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ अर्थात् १. संयोगसंज्ञक वर्गों से पूर्ववती वर्ण, २. दीर्घसंज्ञक वर्ण, ३. अनुस्वारयुक्त ह्रस्व स्वर, तथा ४. विसर्गयुक्त ह्रस्व स्वर | इसके अतिरिक्त, पादान्तवर्ती होने पर भी ह्रस्व को विकल्प से गुरु माना जाता है। व्याख्याकारों ने कुछ आचार्यों के अभिमत भी उद्धृत किए हैं।