________________
तृतीये आख्यातः ध्याये द्वितीयः प्रत्ययपादः
१८५
[विशेष वचन )
१. न क्षरति न चलतीति प्रधानत्वादक्षरं स्वरं उच्यते ( दु० वृ० ) ।
२. या यस्य लिङ्ग्ङ्गस्य भूतपूर्वा प्रकृतिः सा तस्यैवेति पुनः शकारावस्थानम् (वि० प० ) ।
३. अक्षरशब्दस्य स्वरव्यञ्जनसमुदायवाचित्वात् (क० च० ) ।
४. तथा च “व्यञ्जनमस्वरं परम् (१।१ । २१ ) इत्यत्र व्यञ्जनत्वेऽक्षरशब्दो गौण एव (क० च० ) ।
""
५. एषां पण्डितानां सिद्धान्तेन सूत्रमिदं सुखार्थमिति वक्तुं शक्यते । यदि डिनिनोर्विधानकल्पने गौरवं न मन्यते इति । ईदृशं तु गौरवं " शिन्चौ वा ” (१।४।१३) इति स्फुटीभूतमस्तीति संक्षेप: (क० च० ) ।
[रूपसिद्धि]
१. अतिहस्तयति । हस्तिना अतिक्रामति । अतिहस्तिन् + इन् + अन् + ति । 'अतिहस्तिन् ' शब्द से “इन् कारितं धात्वर्थे” ( ३।२।९) से इन् प्रत्यय, प्रकृत सूत्र से 'इन्' भाग का लोप, 'अतिहस्ति' की " ते धातवः " ( ३।२।१६ ) से धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ति' प्रत्यय, “अन् विकरणः कर्तरि ” ( ३।२।३२) से अन् विकरण, 'न्' अनुबन्ध का प्रयोगाभाव, इकार का गुणादेश तथा " ए अयू" (१।२।१२ ) से एकार को अयादेश ।
२. उपवीणयति । वीणया उपगायति । उपवीणा + इन् + अन् + ति । 'उपवीणा' शब्द से इन् प्रत्यय, प्रकृतसूत्र से आकार का लोप, धातुसंज्ञा, 'ति' प्रत्यय, अन् विकरण, इकार को गुण तथा एकार को अयादेश |
३. श्वेतयति । श्वेताश्वमाचष्टे । श्वेताश्व + इन् + अन् + ति । इन् प्रत्यय के पर में रहने पर गणसूत्र से अश्व शब्द का तथा प्रकृत सूत्र से तकारोत्तरवर्ती अकार का लोप, धातुसंज्ञा, तिप्रत्यय, अन् विकरण, इ को गुण तथा ए का अयादेश |
४-६ . अश्वयति । अश्वतरमाचष्टे । अश्वतर + इन् + अन् + ति । गालोडयति । गालोडितमाचष्टे । गालोडित + इन् + अन् + ति । हरयति । ह्वरकमाचष्टे ह्वरक + इन् + अन् + ति । इन् प्रत्यय परे रहते क्रमशः तर इतक का गणसूत्र के अनुसार तथा प्रकृत सूत्र के अनुसार अकार का लोप तथा अन्य प्रक्रिया पूर्ववत् । ७-९. पटिष्ठः । अयमेषां प्रकृष्टः, पटुः । पटु + इष्ठ + सि । “गुणादिष्ठेयन्सू वा'' (२।६।४०-२) से इष्ठ प्रत्यय " तद्वदिष्ठेमेयः सु बहुलम् " से पटुशब्दस्थ उकार