________________
१९४
कातन्त्रव्याकरणम्
७. समभिहारो हि विप्रकीर्णानां द्रव्याणामेकत्र राशीभाव उच्यते । समभिहारसादृश्यात् क्रियासमभिहार उच्यते । यथा समाहृतानां द्रव्याणां द्रव्यान्तरैरव्यवधानं समभिहारः । एवं क्रियाणामपि क्रियान्तरैरव्यवहितत्वात् क्रियासमभिहार उच्यते । क्रिया च द्विविधा - प्रधानभूता अप्रधानभूता च (वि० प०)।
८. तदा तासां (क्रियाणाम्) पौनःपुन्यं समभिहारः । यः पुनरधिश्रयणादीगुणक्रियाः क्रियान्तरैरव्यवहिताः साकल्येन करोति स गुणक्रियाः समभिहरतीति, तदा तासां भृशता समभिहार: (वि० प०)।
९. कश्चित् फलातिरेकमपि भृशतां मन्यते, अधिश्रयणादीनां यत् साध्यं फलं कर्तुर्विवक्षितं तस्यातिरेको भृशता इत्यर्थः (वि० प०)।
१०. चेक्रीयितग्रहणं केवलं पूर्वाचार्यप्रसिद्धसंज्ञाविर्भावनार्थमिति उक्तमिति टीका | इहापि यकारस्य सस्वरार्थं शब्दग्रहणम् (क० च०)।
[रूपसिद्धि]
१. पापच्यते । पुनः पुनः पचति । पच् + य +ते । 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा य - प्रत्यय, "द्विर्वचनमनभ्यासस्यैकस्वरस्याऽऽद्यस्य" (३।३।१) के अधिकार में "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) द्वारा ‘पच्' धातु को द्वित्व, “पूर्वोऽभ्यासः' (३।३।४) से पूर्ववर्ती पच् की अभ्याससंज्ञा, “अभ्यासस्यादिळञ्जनमवशेष्यम्' (३।३।९) से 'प' की रक्षा - च् का लोप, “दीर्घोऽनागमस्य' (३।३।२९) से अभ्यासस्थ ह्रस्व अकार को दीर्घ, "ते धातवः" (३।२।१६) से 'पापच्य' की धातुसंज्ञा तथा “चेक्रीयितान्तात्" (३।२।४३) से आत्मनेपदसंज्ञक प्रथमपुरुष - एकवचन 'ते' प्रत्यय |
२. जाज्वल्यते । भृशं पुनः पुनरतिशयेन वा ज्वलति | ज्वल् + य + ते ।
३. अरार्यते । पुनः पुनः अर्ति । ऋ + य + ते । 'ऋ गतौ' (२/७४) धातु से प्रकृत सूत्र द्वारा य - प्रत्यय “चेक्रीयिते च" (३।४।७६) से ऋ को गुण अर्, "स्वरादेर्द्वितीयस्य' (३।३।२) के अधिकार में "चणपरोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से 'र्य' को द्वित्व, अभ्याससंज्ञा, 'र' का शेष - य् का लोप, दीर्घ तथा विभक्तिकार्य ।
४-१७. अटाट्यते |पुनः पुनरटति । अट् + य + ते |अशाश्यते । पुनः पुनरश्नाति । प्रोर्णोनूयते । पुनः पुनः प्रोर्णोति । प्र + ऊर्गुञ् + य + ते । सोसूच्यते । पुनः पुनः सूचयति । सूच + य + ते । मोमूत्र्यते । पुनः पुनर्मूत्रयति । मूत्र + य +ते । चङ्क्रम्यते । भृशं पुनः