________________
कातन्त्रव्याकरणम्
अधिकार किया है, उससे परवर्ती “सम्प्रति वर्तमाना" (३।१।११) आदि सूत्रों में 'काले' पद का अन्वय होता है । यत: ‘सम्प्रति' आदि विशेषण हैं तथा 'काले' उनका विशेष्य । अतः सम्प्रति काल में वर्तमाना विभक्ति का प्रयोग होता है - यह अर्थ निश्चित किया जाता है और इसी कारण कर्ता, कर्म आदि साधन के वर्तमान, अतीत तथा भविष्यत्कालिक होने पर वर्तमानादि विभक्तियों का प्रयोग नहीं होता है - "तेन साधने वर्तमानेऽतीते भविष्यति च न स्यात्' (दु० वृ०)।
[विशेष वचन]
१. नित्यो व्यापी सम्प्रतिभूतभविष्यक्रियायोगादाकाशकल्प एको द्रव्यस्थो भिद्यते काल: (दु० वृ०)।
२. नित्यत्वाद् व्यापकत्वाच्च आकाशकल्प एको यद्यपि कालस्तथापि वर्तमानो भूतो भविष्यन्निति । ये च वर्तमानादयो व्यपदेशास्तेऽस्य क्रियाद्वारका इत्यर्थः । द्रव्यस्थ इति कालो हि मूर्तिमद्भिः सर्वैरेव संयुक्तः, तत्संयुक्तेषु क्रियापि समवेता, तेन संयुक्तसमवायेन क्रियागतो वर्तमानादिव्यवहार उपचारात् काले वर्तते. यथैकस्मिन् पुरुषे क्रियाभेदादनेकसंज्ञा दृश्यन्ते (वि० प०)।
३. ननु किमर्थं सूत्रमिदं यावता तासां स्वसंज्ञाभिः कालविशेष इत्यत्र कालविशेषग्रहणात् “सम्प्रति वर्तमाना" (३।१।११) इत्यादिषु सामान्यकालाधिकारोऽस्तीत्यनुमीयते, सामान्यप्राप्तौ हि विशेषप्रतिपत्तिर्भवतीति, नैवम् । तदा हि "सम्प्रति वर्तमाना'' (३।१।११) इत्यादिषु सूत्रेषु वर्तमानादिभिः कालैः किं धात्वर्थो विशिष्यते तत्साधनं वेति सन्देहः स्यात्, तस्मात् कर्तव्य एव कालाधिकारः इति (क० च०) ।।४२६।
___ ४२७. सम्प्रति वर्तमाना [३।१।११] [सूत्रार्थ] वर्तमान काल में 'वर्तमाना' विभक्ति होती है ।। ४२७। [ दु० वृ०]
सम्प्रति काले वर्तमाना विभक्तिर्भवति । पचति, यजते । स्वसंज्ञयैव कालो विशिष्यते । संप्रतीति किम् ? तस्थुः, स्थास्यन्ति गिरयः ।।४२७।
[ दु० टी०]
सम्प्रति० । स्वसंज्ञयैवेत्यादि । वर्तमानकाले वर्तमाना सिद्धेत्यर्थः। सम्प्रतिशब्दोऽयमव्ययो वर्तमानार्थ एवेति भावः । तिष्ठन्ति पर्वता इति ये सम्प्रति राजानस्तेषां