________________
१३२
कातन्त्रव्याकरणम्
व्याकुलत्वे' (३।७१) इति देवादिकः, 'गुपू रक्षणे' (१।१३२) इति भौवादिकः सानुबन्धश्च । यदि पुनरयं गृहीतः स्यात् तदा असार्वधातुके विभाषितायप्रत्ययात् पक्षे सन् स्यात् (वि० प०)।
३. उपसर्गा हि द्योतका इति शास्त्रात् (वि० प०)।।
४. एकगणनिर्दिष्टानां ग्रहणसम्भवे भिन्नगणनिर्दिष्टानां ग्रहणं न युक्तम् (क० च०)।
[रूपसिद्धि]
१. जुगुप्सते माम् । गुप् + सन् + ते । ‘गुप् गोपनकुत्सनयोः' (१।४६८) धातु से प्रकृत सूत्र द्वारा ‘सन्' प्रत्यय , उसका “प्रत्ययः परः' (३।२।१) के नियमानुसार गुप् धातु से पर में प्रयोग, “सनि चानिटि" (३।५।९) से गुणाभाव, “द्विर्वचनमनभ्यासस्य" (३।३।१) के अधिकार में "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से गुप् धातु को द्वित्व, 'पूर्वोऽभ्यासः' (३।३।४) से पूर्ववर्ती गुप्
की अभ्याससंज्ञा “अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्" (३।३।९) से 'गु' का शेष तथा प् का लोप (गु गुप् स), "कवर्गस्य चवर्गः' (३ । ३ । १३) से ग् को ज् आदेश, “ते धातवः'' (३।२।१६) से 'जुगुप्स' की धातुसंज्ञा, "पूर्ववत् सनन्तात्" (३।२।४६) से वर्तमानासंज्ञक प्रथमपुरुष - एकवचन प्रत्यय – ते, “अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण, न् अनुबन्ध का प्रयोगाभाव, “असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३।६।४०) से सन्-प्रत्ययघटित अकार के स्थान में अकारादेश तथा निमित्तभूत अन्विकरण वाले अकार का लोप ।
२. तितिक्षते तपस्तापसः । तिज् + सन् + ते । 'तिज निशाने क्षमायां च' (१।३४८) धातु से क्षमा अर्थ में प्रकृत सूत्र द्वारा सन् प्रत्यय, अनिट्व, द्वित्व, अभ्याससंज्ञा, अभ्यासकार्य "चवर्गस्य किरसवर्णे'' (३।६।५५) से ज् को क् तथा “निमित्तात् प्रत्ययविकारागमस्थ: सः पत्वम्' (३।८।२६) से स् को प्, क्संयोग से रू ।
३-४. विचिकित्सति मे मनः । चिकित्सत्यातुर वैद्यः । वि + कित + सन् + ति । 'कित् निवासे रोगापनयने च' (११२९१) धातु से प्रकृत सूत्र द्वारा सन् प्रत्यय. द्वित्वादि, "कवर्गस्य चवर्गः” (३।३।१३) से क् को च् आदेश, धातुसंज्ञा, तिप्रत्यय, अन् - विकरणादि कार्य ।। ४५२।।