________________
१४३
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः [विशेष वचन १. इच्छायामिति सिद्धे एककर्तृकादिति स्पष्टार्थम् (दु० वृ०)। २. इच्छासनन्तात् सन्न भवति स्वात्मनि क्रियाविरोधात् (दु० वृ०)। ३. वृत्तिवाक्ययोः खलु स्वभावसिद्धत्वात् (दु० टी०)। ४. मन्दधियां बोधार्थमिति धातुग्रहणम् (दु० टी०)।
५. को हि नाम लौकिकी विवक्षामतिवर्तते, तथा शुनश्चेतनावतोऽपि मरणविषया न सम्भवति (दु० टी०)।
६. सुखार्थमेव धातुग्रहणम् । अन्यथा प्रकर्तुमैच्छदिति वाक्ये सनो विधाने सोपसर्गस्यैव धातुत्वं मन्दधियः प्रतिपद्येरन्निति (वि० प०)।
७. विवक्षया वाक्यमिति परः । एवं तर्हि यथा भवन्मते वाक्यम्, तथात्रापि विवक्षयेदं वाक्यम्, ततश्च सन्प्रत्यय इत्यदोषः (वि० प०)।
८. अर्थस्यैककर्तृकत्वात् तद्वाचको धातुरपि एककर्तृक उच्यते अर्थधर्ममादायोपचारात् (क० च०)।
९. अस्मन्मतेऽप्येकशब्दः समानार्थक इति (क० च०)।
१०. जातिपक्षमवलम्ब्य समाधत्ते - स्वशब्देत्यादि । क्वचिज्जातिः क्वचिद् व्यक्तिरिति तु लक्ष्यवशादेव मन्तव्यम् (क० च०)।
११. आशङ्कायामुपसङ्ख्यानम् इति योगविभागादियमिष्टसिद्धिरिति पाणिनीयाः (क० च०)।
[रूपसिद्धि]
१. चिकीर्षति । कर्तुमिच्छति । कृ + सन् + इति । 'डु कृञ् करणे' (७।७) धातु से इच्छा अर्थ में प्रकृत सूत्र द्वारा सन् प्रत्यय, न अनुबन्ध का प्रयोगाभाव, "इडागमोऽसार्वधातुके" (३।७।१) से इडागम की प्राप्ति, "ऋतोऽवृवृञः" (३।७।१६) से उसका निषेध, “स्वरान्तानां सनि दीर्घः' (३।८।१२) से ऋ को दीर्घ, “सनि चानिटि" (३।५।९) से अगुण, "ऋदन्तस्येरगुणे" (३।५।४२) से ऋ को इर्, “द्विर्वचनमनभ्यामस्य०" (३।३।१) के अधिकार में, “चण्परोक्षा" (३।३।७) से 'किर' का द्वित्व, “पूर्वोऽभ्यासः" (३।३।४) ने अभ्याससंज्ञा, "अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्" (३।३।९) ने आदि व्यञ्जन 'कि' का शेष, "कवर्गस्य चवर्ग:" (३।३।१३) से क के स्थान में च्, “नामिनो र्वोः' (३।८।१४) से कि-गत इकार को दीर्घ, “निमित्तात्०" (३।८।२६) से सकार को षकारादेश,