________________
कातन्त्रव्याकरणम्
[क०च०]
मायोगे० । अयं पुनरित्यादि । पाणिनिमतेऽपि डानुबन्ध एव माशब्दस्तद्योग एवायं विधिरिति दर्शनात् । प्रतिषेधश्चातीते न संभवतीति । ननु कथं 'नाहं कलिङ्गं जगाम' इत्यादौ प्रतिषेधो दृश्यते ? सत्यम् । स्वरूपकथनमात्रमिदम्, न तु मुख्यप्रतिषेधः । अतो यत्र माशब्देन मुख्यप्रतिषेधो नोच्यते, तत्र न सूत्रप्रवृत्तिः । वस्तुतस्तु प्रतिषेधोऽत्र वारणार्थः, वारणं पुनरनिष्पन्नकार्यं प्रत्येव घटते, न त्वतीते । तथा च "मास्म मालं च वारणे' (अ० को० ३।४।११) इति कोशः ||४३८1
[समीक्षा]
कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में 'मा' के योग में समान निर्देश उपलब्ध हैं । लोकव्यवहार तथा कृत्रिमता की दृष्टि से कातन्त्रकार जिसे 'अद्यतनी' कहते हैं, उसके लिए पाणिनि ने लुङ् लकार का प्रयोग किया है – “माङि लुङ्" (अ० ३।३।१७५)।
[रूपसिद्धि]
१. मा कार्षीत् । मा + कृ+ सिच् + दि । प्रकृत सूत्र द्वारा मा-शब्द के योग में अद्यतनीसंज्ञक दि - विभक्ति, मा-योग से अडागम का निषेध, सिच् प्रत्यय, वृद्धि, दि-घटित इकार का लोप, सकार को मूर्धन्य षकार तथा दकार को तकारादेश |
२. मा भवान् पाक्षीत् । प्रकृत सूत्र के नियमानुसार अद्यतनीसंज्ञक प्रथम पुरुष-एकवचन दि-प्रत्यय, मा-योग में अडागम का अभाव, सिच् प्रत्यय, वृद्धि, च् को क्, स् को ए तथा द् को त् आदेश |
[विशेष वचन]
१. निरनुबन्धग्रहणाद् ङानुबन्धमायोगे न स्यादिति केचित् । वर्तमानभविष्यद्विषयाणां बाधकोऽयम् (दु० वृ०)।
२. इह ङानुबन्ध एव माशब्दो दृष्टः इत्यपप्रयोगः, प्रतिपदोक्तग्रहणात् लाक्षणिकस्यानव्ययस्य माशब्दस्य प्रयोगे न भवति- पुत्रो मा पश्यति, पुत्रो माच्छिनत्तीति (दु० टी०)।
३. स्वरूपकथनमात्रमिदम्, न तु मुख्यप्रतिषेधः । अतो यत्र माशब्देन मुख्यप्रतिषेधो नोच्यते तत्र न सूत्रप्रवृत्तिः । वस्तुतस्तुं प्रतिषेधोऽत्र वारणार्थः । वारणं पुनरनिष्पन्नकार्यं प्रत्येव घटते, न त्वतीते (क० च०) ।।४३८।