________________
८८
कातन्त्रव्याकरणम्
[क० च०]
पञ्च०। कर्तुमिच्छतोऽनुज्ञाऽनुमतिरिति वृत्तिः। कामचारो व्यापारः। कर्तव्यताज्ञापनमनुज्ञा । वर्तमानभविष्यविहितानां बाधकमिदं सूत्रमित्युक्तम् । सा चेति वृत्तिः। ननु वर्तमानक्रियायाः किञ्चिद्भूतत्वात् कथमनुज्ञा संभवतीति ? सत्यम् । वर्तमानक्रियायां फलानुकूलप्रत्ययस्यासम्पूर्णत्वादनुज्ञा सिद्धैव लोके इत्यदोषः । तत्र एवं कुर्विति वर्तमाने एवंशब्दोऽत्र वर्तमानव्यञ्जकः ‘कटं कुरु' इति भविष्यविषये । 'तृष्णां छिन्धि' इत्यादि प्राचीनप्रयोगदर्शनार्थम् ।। ४३४।
[समीक्षा]
कातन्त्रकार ने जिसके लिए पञ्चमी का प्रयोग किया है, उसके लिए पाणिनीय व्याकरण में 'लोट् लकार का विधान है।
इस कृत्रिमता के अतिरिक्त उभयत्र समानता ही है । [रूपसिद्धि]
१. एवं कुरु, कटं कुरु, कुरु दयाम् । डुकृञ् करणे + उ + हि | 'कृ' धातु से प्रकृत सूत्र द्वारा पञ्चमीविभक्तिसंज्ञक 'हि' प्रत्यय, "तनादेरुः' (३।२।३७) से उ-विकरण, "करोतेः' (३।५।४) से ऋ को गुण अर्, “अस्योकार ः सार्वधातुकेऽगुण : (३।४।३९) से अकार को उकार तथा “उकाराच्च" (३।४।३५) से हि का लोप ।
२. तृष्णां छिन्धि | छिदिर् + न + हि - धि | प्रकृत सूत्र द्वारा पञ्चमीविभक्ति 'हि' का प्रयोग, “स्वराद् रुधादेर्न" (३।२।३६) से मध्य में 'न' विकरण, अद्भाग का लोप तथा 'हुधुड्भ्यां हेधिः' (३।५।३५) से हि को धि आदेश |
३. भज क्षमाम् । भज + अन् + हि । प्रकृत सूत्र से पञ्चमी विभक्ति हि, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, न् अनुबन्ध का प्रयोगाभाव तथा हि का लोप || ४३४।
४३५. समर्थनाशिषोश्च [३।१।१९] [ सूत्रार्थ]
समर्थना तथा आशी: अर्थों में वर्तमान धातु से पञ्चमी विभक्ति होती है.।।४३५।
[दु० वृ०] परैरशक्यस्य व तुनोऽध्यवसाय: समर्थना, इष्टार्थस्याशंसनमाशीः । समर्थना