________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
२७ व्याख्यातव्या । तथाहि प्रयुज्यमानग्रहणं किमिति प्रयुज्यमानग्रहणस्यान्वर्थाश्रयणेन किमित्यर्थः।
फलं चाह - धातुनेति युष्मद्योगान्मध्यम एव स्यान्न प्रथम इत्यर्थः । प्रयुज्यमानंग्रहणं सुखार्थमिति । ननु कथमिदमुच्यते यावता उक्तार्थत्वेन युष्मदस्मदोः प्रयोगः सिध्यतीत्येतदेव प्रयोजनमस्तीति । तथा च टीकायामपि एतच्चोत्तरार्थमित्युक्तम् ? सत्यम् । प्रयुज्यमानग्रहणस्य व्यर्थः- रूयर्थो योगार्यश्च घटते, तत्राविशेषादुभयोरेव ग्रहणं न चावयवार्थपक्षेऽपिशब्दान्वये नामादौ समानाधिकरणेऽसमानाधिकरणेऽपि प्रथमादिः स्यादिति वाच्यम्, यावता अन्वर्थाश्रयणेऽपि असमानाधिकरणे प्रथमाधुत्पत्तौ तदाश्रयणस्याव्यावर्तकत्वेन वैफल्यमेव स्यात्, अवयवार्थापेक्षया रूढ्यर्थस्य शीघ्रोपस्थितत्वात् तत्रैवापिशब्दान्वयः, तेनावयवार्थमादाय सुखार्थमित्युक्तम्, रूढिपक्षे तु उत्तरार्थमेवेति न कश्चिद् दोषः । यद् वा नाम्नीत्यादिसूत्रे नाम्नेति सहार्थे तृतीया एव निर्दिश्यताम्, ततश्च नामादियोगे प्रथमादिविधिरिति सूत्रार्थे गौणमुख्यन्यायेन मुख्ययोगग्रहणादेव देवदत्तेन हन्यसे त्वम् इत्यादिकं सर्वमुपपद्यते, किं प्रयुज्यमानग्रहणेन ? न च सहार्थे तृतीयानिर्देशेन नामादिप्रयोग एव स्यात्, न तु तदप्रयोगे इत्येतदर्थं प्रयुज्यमानेऽपीति दातव्यमिति वाच्यम्, यावता सूत्रेण सहागतः, पुत्रेण स्थूलो गोमान् इत्यादौ सहशब्दप्रयोगेऽप्रयोगेऽपि यथा तृतीया' - स्यात् तथात्रापि नामादिप्रयोगेऽप्रयोगेऽपि प्रथमादिपुरुषो भवतीति, नापि युष्मदस्मदर्थे मध्यमादिविधानाद् उक्तार्थत्वेन युष्मदस्मदोः प्रयोगो न प्राप्नोतीति तयोः प्रयोगार्थं प्रयुज्यमाने इति वाच्यम्, यावता युष्मदादौ गम्यमाने मध्यमादिपुरुषो भवन् कर्तृत्वकर्मत्वरूपेणैव युष्मदस्मदर्थं व्यनक्ति, न तु युष्मदस्मदर्थविशेषरूपेण (युष्मदस्मत्त्वरूपेण), अतो युष्मदस्मत्त्वप्रकारकर्तृत्वबोधाय युष्मदस्मच्छब्दप्रयोगः कार्य एव, अतो न पौनरुक्त्यम् । यथा वह्निरुष्णं चेत्यत्र वह्नित्वप्रकारेण बोधार्थं वह्नि शब्दप्रयोग इति, एवं च सति सर्वत्रैव सुखार्थमुपपन्नम् । यत्तु टीकायाम् एतच्चोत्तरार्थमित्युक्तं तत् सर्वं कैश्चिद् इत्यनेनाग्रिमेण सम्बन्धनीयमिति महान्तः ।।४२१।
[समीक्षा]
प्रथम-मध्यम-उत्तमपुरुष संज्ञाएँ करने के अनन्तर दोनों ही व्याकरणों में उनके विधिसूत्र बनाए गए हैं। दोनों के विधिसूत्रों का क्रम भिन्न है । कातन्त्रव्याकरण में प्रथमपुरुष, मध्यमपुरुष तथा उत्तमपुरुष का क्रम अपनाया गया है, जबकि पाणिनि ने मध्यमपुटी उत्तमपुरुष एवं प्रथमपुरुष के क्रम से विधिसूत्र बनाए हैं । तदनुसार मध्यम-दिशेतरुषों के विषय से भिन्न विषय में प्रथमपुरुष की