Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
१४
विषयानुक्रमः
निजनृप-नगरादिरक्षार्थ सपत्नीकस्य जीवदेवश्रेष्ठिनो जिनदत्तसमक्षमात्मसमर्पणम्
५०-५३ जिनदत्त-तज्जननी-जनकमेलापकस्य विस्तरतो वर्णनम्
५३-५७ जिननी-जनक-जिनदत्तानां परस्परवृत्तान्तनिवेदको वार्तालाप:
५७-६२ ज्ञातवृत्तान्तस्यारिमदननृपस्य जिनदत्तेन सह मिलनं परस्पर वार्तालापश्च
६२-६६ जिनदत्तकृतगतकाररक्षादिवर्णनम्
६६-६७ निजपुत्रीसौग्यलता-२ जिनदत्तयोः पाणिग्रहणानन्तरमरिमर्दननृपस्य जिनदत्ताय निजराज्यदानम् [अत्र परिग्रहत्यागोपदेश: ७१ पत्रे]
६७-७३ धर्मघोषमुनिदेशनाश्रवणानन्तरमरिमद ननृप-जीवदेवश्रेष्ठि-जिनश्रीधेष्ठिनीनां दीक्षाग्रहणम्, धर्मघोषमुनेश्च द्वादशभावनादिप्ररूपक: विस्तरतो धर्मोपदेशः
७३-८० जिनदत्तनृपस्य धर्मप्रवृत्तिः
८-८४ जिनदत्तनिर्मापितजिनमन्दिरवर्णनम्
८०-८१ जिनदत्तकृतद्रव्य पूजा ज्ञानभाण्डागारनिर्मापण-श्रीसङ्घभक्ति-उभयकालावश्यकक्रियादीनां विस्तरत उपदेशात्मक वर्णनम्
८१-८३ अरिमर्द नमुन्यादीनां वसन्तपुरागमनं ततो विहरण च
८३-८४ अरिमर्दन-जीवदेवादिमुनिदेहावसानश्रवणानन्तर दीक्षाग्रहणनिश्चितमनसो जिनदत्तनृपस्य दीक्षाग्रहणनिषेधप्ररूपकस्य तदमात्यस्य च विस्तरतो संवादः
८४-८९ प्रवजितुकामस्य जिनभवनस्थितस्य जिनदत्तानृपस्य केवलज्ञानावाप्तिः, जिनदत्तकेवलिनो धर्मदेशना च ८९-९१ जिनदत्त केवलिकथिता निजपूर्वभवकथा
९१-९४ विमलमत्यादीनां जिनदत्तात्नीनां जातिस्मरणम्, दीक्षाग्रहणम् , जिनदत्तकेवलिमोक्षगमनं च जिनद-विमलप्रतिपुत्रस्य विमलवुद्धिकुमारस्य राज्याभिषेक: श्रेयःसुखोपभोगश्च ग्रन्थकारप्रशस्ति:

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132