Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
द्वितीय परिशिष्टम्
૮૨
... १०
यन्मनोरथशतैरगोचरं यस्य त्रिवर्गशून्यस्य यः सदू बाह्यमनित्यं च याता यान्ति महीभुजः यान्ति न्यायप्रवृत्तस्य यावच्चित्तं च वित्तं च यावन्न ग्रस्यते रोगयास्त्रिलोकेऽपि दृश्यन्ते ये तीर्थनाथागमपुस्तकानि ये बाह्ये लोचने ताभ्यां येषां न विद्या न तपो येषां मनांसि करुणारसयैस्त्यका किल शाकिनीयोगे सति सुख स्वल्पं रणे वने शत्रुजलाग्निमध्ये राज्यं यातु श्रियो यान्तु राज्ञि धर्मिणि धर्मिष्ठाः वनकुसुम कृपणश्रीः वरं प्रवेष्टुं ज्वलितं हुताशनं वरं प्राणपरित्यागो वरं वृक्षोऽपि सिक्तोऽसौ वसेन्मासाधिकं स्थान विक्रमाक्रान्तविश्वोऽपि विज्ञानं किमु नोर्णनाभविद्यया सह मर्तव्यं विलम्बो नैव कर्तव्यः विषयगणः कापुरुषं वृक्षं क्षीणफलं त्यजन्ति वैदेशकुटयां पुरुषा द्रुमे छदा व्याघ्रो नैव गजो नैव शरणागता भटानां शर्वरीतीपकश्चन्द्रः
शोचनीयः स एवायं श्रावको बहुकर्मापि श्रियो नाशं यान्तु श्रीशांतिनाथादपरो न दानी श्वभ्रे शूलकुठारयन्त्रदहनश्व:कार्यमद्य कुर्वीत सकृन्जल्पन्ति राजानः सज्जनस्य हृदय नवनीत सतीत्वेन महत्त्वेन सन्तप्तायसि संस्थतस्य पयसो स पुत्रो यः पितुर्मातुसमुद्रा: स्थितिमुज्झन्ति सर्वत्राज्ञा भवति जगति सर्वविनाशाश्रयिणः सह सिद्धमिद महतां संसारमूलमारम्भासामायिकवतस्थस्य सा सा सम्पद्यते बुद्धि: ५९ सिंहः करोति विक्रमसुकुलजन्म विभूतिरनेकधा । सुखस्यानन्तर दुखं सुखी न जानाति परस्य दुःखं सुधामधुविधुज्योत्स्ना सृजति तावदशेषगुणालय स्थानभ्रष्टा न शोभन्ते स्थैर्य सर्केषु कार्येषु स्वय वरयते कन्या स्वाधीन राज्यमुत्सृज्य हरति कुलकलङ्क हसन्नपि नृपो हन्ति हसा गति पिकयुवा किल
१५

Page Navigation
1 ... 126 127 128 129 130 131 132