Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 126
________________ द्वितीयं परिशिष्टम् जिनदत्त कथानकान्तर्गत संस्कृत-प्राकृत अपभ्रंश - प्राचीन गुर्जर भाषानिबद्धसुभाषितानामनुक्रमः संस्कृत सुभाषितानि पृष्ठांक सुभाषितपद्यादिः अप्रे गीतं सरसकवयः अघटितघटितानि घटयति अजीर्णे भोजनत्यागी अतिरूपेण वै सीता अनुचितकर्मारम्भः अवश्यम्भाविभावानां अशुभस्य कालहरणं असत्यमात्ययमूलकारण असन्तोषवतः सौख्यं असम्भाव्यं न वक्तव्यं असारे संसारे कथमपि असुरसुरपतीनां यो न अस्थिरेण शरीरेण अस्माभिः किं ज अस्मिन् जगति महत्यपि अस्मिन्नसारे संसारे अहो मोहपिशाचोऽयं आचार: कुलमाख्याति आज्ञाभङ्गो नरेन्द्राणां आढयाः सन्ति भुवस्तले आयु आरोग्यं सौभाग्यं आस्तन्यपानाज्जननी पशूना भास्तां तावदियं प्रसूतिसमये आहार निद्राभय मैथुनानि उदयति यदि भानुः उद्यमः साहसं धैर्य उद्यमे नास्ति दारिद्रयं ४१ २० ४ ४९ ४७ ५९ ३७ ७० ७१ ५५ ४ ६८ ૧૦ ६४ ४५ ५.१ ૧૧ २१ ४५ ८२ ७३ ८ ५ ४४ ३७ २१ १२ ૧૨ सुभाषितपद्यादिः उपाया बहवः प्राज्ञे: एकेनापि सुपुत्रेण एकोऽपि यः सकलकार्यविधौ एतत् करोमीति कृतप्रतिज्ञो ओमिति पण्डिताः कुर्युः कदर्योपार्जिता लक्ष्मीकनकभूषणसमहणोचितो कन्दे सुन्दरता दले सरलता कर्तुः स्वयं कारयितुः परेण कस्य स्यान्न स्खलितं काका: कृष्णाः शुका नीला कान्तावियोग: स्वजनापमानं काल: सृजति भूतानि किमिह कपालकमण्डलु - किं चिन्तामणिकल्पद्रु किं तेन जातु जातेन कृशानुसेवा फलकन्दवर्तनं केनाजितानि नयनानि मृगाङ्गनानां को विदेशः सविद्यानां क्रमेण भूमिः सलिलेन भिद्यते क्रियैव फलदा पुंसां क्षणेन लभ्यते यामो गगनं विपुलं तुरङ्गमाः गन्तव्यं नगरशतं गर्व नोद्वहते न निन्दति परं घटवत् परिपूर्णाऽपि चलति कुलाचलचक्र चान्दनी चर्चना येन पृष्ठांक ६६ ६० ६० ४९. २६ ३१ ३६ ६८ ७२ ९२ ५० २४ ३७ ४९ ९० ५३ ४९ ६४ १४ ५६ ८७ ३७, ५४ ५९ ६० ३ २ ६५ ८१

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132