Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 124
________________ प्रथमं परिशिष्टम् ग्रन्थगतविशेषनाम्नामनुक्रमः किम् ? विद्या विशेषनाम अग्निस्तम्भिनी अञ्जनी अनिबन्धनी अरिमर्दन पृष्ठांकः २२ २२, २५ २२ राजा निम्रन्थश्च २, ४६. ६२, ६४त: ७२, ७१, ७९, ८३, ८४, ८९, ९० ९१ राज्ञो नगरी देश: अवन्ती अशोकश्री उज्जयिनी उदायन औदत्त राजा श्रेष्ठी ८, १३, १८, १९,६० ३२ विशेषनाम किम् ? पृष्ठाकः जिनदत्त छोष्ठिपुत्रः, श्रोष्ठी, १,६-१३, १५, राजा, निर्ग्रन्थश्च १९-२८, ३८, ४०, ४७. ५१, ५८, ६०, ६१, ६३-६६, ६५-७२, ७९, ८०, ८४, ८९, ९०, ९४ जिनदत्तकथा प्रस्तुतग्रंथः (ग्रंथकार- ९५ ।। प्रशस्तौ) जिनदत्तकथानक जिनश्री घोष्ठिनी जीवदेव भोष्ठी निर्ग्रन्थश्च २, ३८,४७, । ७१, ७९, ८१, ९४ तारणी विद्या २२, २७ दशपुर नगरम् ८,१८, ६०, ९१, ९२ धर्मघोषसूरि जैनाचार्यः ७४ नगरपुरक्षोभिणी २२ पूर्णिमापक्ष निर्ग्रन्थगच्छः (ग्रन्थकार प्रशस्तो) ९५ प्रतिष्ठानपुर नगरम् २८ बहुरूपिणी २२ भरतखण्ड भूखण्डः . १ मकरध्वज राजा मदनमञ्जरी राजपुत्री श्रेछिनी ३४, ३६, राज्ञी च यशोमती वणिक्यत्नी १, ९३ रत्नपुरी नगरी २०, ६० नगरी कान्तिपुरी गजवशीकरणी गुणसमुद्रसूरि विद्या विद्या गुणसागर विद्या गुणाकरसूरि घनवाहन चण्डप्रद्योत चम्पापुरी जैनाचार्य:-प्रस्तुग्रंथकार: (ग्रंथकारप्रशस्तौ) जैनाचार्यः (ग्रंथकार. प्रशस्तौ ) जैनाचार्यः राजा ९१ नगरी ३, १८, १९, ४, २५, २८, ५८, ६० द्वीप: विद्या २२ जम्बूद्वीप जलशोषणी J-13

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132