Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
प्रथमं परिशिष्टम्
ग्रन्थगतविशेषनाम्नामनुक्रमः
किम् ? विद्या
विशेषनाम अग्निस्तम्भिनी अञ्जनी अनिबन्धनी अरिमर्दन
पृष्ठांकः २२ २२, २५
२२
राजा निम्रन्थश्च २, ४६. ६२, ६४त: ७२, ७१, ७९, ८३,
८४, ८९, ९०
९१ राज्ञो नगरी
देश:
अवन्ती अशोकश्री उज्जयिनी उदायन औदत्त
राजा श्रेष्ठी
८, १३, १८,
१९,६०
३२
विशेषनाम किम् ? पृष्ठाकः जिनदत्त छोष्ठिपुत्रः, श्रोष्ठी, १,६-१३, १५,
राजा, निर्ग्रन्थश्च १९-२८, ३८, ४०, ४७. ५१, ५८, ६०, ६१, ६३-६६, ६५-७२, ७९, ८०,
८४, ८९, ९०, ९४ जिनदत्तकथा प्रस्तुतग्रंथः (ग्रंथकार- ९५ ।।
प्रशस्तौ) जिनदत्तकथानक जिनश्री
घोष्ठिनी जीवदेव
भोष्ठी निर्ग्रन्थश्च २, ३८,४७,
। ७१, ७९, ८१, ९४ तारणी
विद्या २२, २७ दशपुर
नगरम् ८,१८, ६०, ९१, ९२ धर्मघोषसूरि जैनाचार्यः ७४ नगरपुरक्षोभिणी
२२ पूर्णिमापक्ष निर्ग्रन्थगच्छः (ग्रन्थकार
प्रशस्तो) ९५ प्रतिष्ठानपुर
नगरम्
२८ बहुरूपिणी
२२ भरतखण्ड
भूखण्डः . १ मकरध्वज
राजा मदनमञ्जरी राजपुत्री श्रेछिनी ३४, ३६,
राज्ञी च यशोमती वणिक्यत्नी १, ९३ रत्नपुरी
नगरी २०, ६०
नगरी
कान्तिपुरी गजवशीकरणी गुणसमुद्रसूरि
विद्या
विद्या
गुणसागर
विद्या
गुणाकरसूरि घनवाहन चण्डप्रद्योत चम्पापुरी
जैनाचार्य:-प्रस्तुग्रंथकार: (ग्रंथकारप्रशस्तौ) जैनाचार्यः (ग्रंथकार. प्रशस्तौ ) जैनाचार्यः राजा
९१ नगरी ३, १८, १९, ४,
२५, २८, ५८, ६० द्वीप: विद्या
२२
जम्बूद्वीप जलशोषणी
J-13

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132