Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
३६
जिनदत्तकथानकम्
[ वामनरूपधारिणे जिनदत्ताय निजकन्यादाने प्रतिज्ञाबद्धचम्पानगरीनृपस्य चिन्ता ]
ततः सभाऽऽसीनस्य नृपस्य पुरो गत्वा वामनो भाषते - राजन् ! निजप्रतिज्ञां पूरय, स्ववाणी प्रमाणीक्रियताम् । इति श्रुत्वा नृपतिरित्थं खिद्यते स्म " यदयं चार्वाकः कुरूपो वामनः क्व ? क्व चासौ मत्पुत्री मदनमञ्जरी सुरसुन्दरीसमा ?, ततः सम्बन्धोऽयमत्यर्थमनुचितः, यथा काकस्य ग्रीवायां मुक्तावली न शोभते, इत्थं योजितः सम्बन्धो लोकापवादाय स्यात् । यदुक्तम् -
तथा च -
-
कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते, भत्रति योजयितुर्वचनीयता ॥ १२६॥
तथा -
अज्ञातप्रतिभूकर्ता, अज्ञातस्थानदो गृहे ।
अज्ञातकुलसम्बन्धः, अज्ञातफलभक्षकः ॥ १२७॥
ततः सम्प्रति कथमहं करोमि ?, एकतः प्रतिज्ञा, अन्यतः कुयोगः ; ' इतो व्याघ्रः, इतस्तटी ' इति न्यायो जातः " । इति विचिन्त्य राजोचे - भो वामन ! कन्यां विना देशं गजं तुरङ्गमं परमपि प्रकृष्टं वस्तु याचस्व ।
C3
अथ वामनो वदति
." राजन् ! श्रृणु
समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः । प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥ १२८ ॥
अलसंतेहिं' विहु सज्जणेहिं जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरिय व्व नहु अन्हा हुंति ॥१२९॥
इति जानन्नपि त्वं यदि प्रतिपन्नं न पालयसि तदा मम देशादिभिरप्यलम् " । ततो भूपति"अहो सङ्कटं जातम्, किमहं करोमि ? अनेनापि युक्तमुक्तम् । यदुक्तम् -
दध्यौ
राज्यं यातु, श्रियो यान्तु शरीरं यातु मे ध्रुवम् ।
या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ १३० ॥
1. अलसायमानैरपि खलु सज्जनैः ये अक्षराः समुल्लपिताः ते प्रस्तरङ्कोत्कीर्णा इव न खलु अन्यथा
भवन्ति ॥ 2. • टंकक्कोरिय व्व' प्रत्यन्तरे ॥ 3. ' यान्तु यान्तु प्राणा विनश्वराः । या' प्रत्यन्तरे ॥
०

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132