Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
४६
तथा
तथा -
जिनदत्तकथानकम्
यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
तदपि न कुप्यति सिंहो, विसदृशपुरुषेषु कः कोपः ? ।। १७४॥
सिंहः करोति विक्रममलिकुलझङ्कारसूचिते करिणि । न पुनर्नखमुखविलिखितभूतलविवरस्थिते नकुले ॥ १७५॥
तथा ग्रामग्रामाणामुपदाः समायान्ति, स्थाने स्थाने यमुनापूर इव तस्य सैन्यं वर्धते, देशे देशे राजानो राणका मण्डलिकाश्च सम्मुखमागत्य तस्य मिलन्ति । किं बहुना ? तत्पूर्वपुण्याकृष्टाः सर्वमहीमहीपालास्तच्चरणाम्बुजं पर्युपासमाना निरभिमाना राज्यश्रीराजमानाः शौर्या - समाना अपि तदाज्ञां नित्यं मन्यन्ते स्म । अहो ! पुण्येन सर्वत्र जयो वाच्छितसिद्धिश्च स्यात् । यदुक्तम् -
तथा
सर्वत्राऽऽज्ञा भवति जगति, भ्राजमाना गजाली, तुङ्गा भोगाः, पवनजयिनो वाजिनः स्यन्दनाश्च । दर्पाध्माताः सुभटनिकराः, कोशलक्ष्मीः समग्रा, सर्व' चैतद्भयति नियतं देहिनां धर्मयोगात् ॥ १७६॥
धर्मनरेसर' भेटीइ, चिंता नावइ अंगि ।
जं जोइइ तं संपजइ लीलामाहि जि रंगि ।। १७७॥
"
[ जिनदत्तसैन्यभीतवसन्तपुरनृपारिमर्दन प्रेषितढौकनादेर्जिनदत्तकृतो निषेधः जिनदत्तकृताया सपत्निकजीवदेवश्रेष्ठिसमर्पणाज्ञाया अरिमर्दननृपस्याननुपालनं च ]
इत्थं सर्वदेशान् साधयित्वा वसन्तपुरस्य सीनि राज्ञः कटकं समायातं तदा अरिमर्दनराजस्य केनापि प्रोक्तम् - देव ! परराष्ट्रीयराज्ञः सैन्यमसङ्ख्यं सर्वदेशसाधनपरमिहायातम् । ततो राज्ञा विमृष्टम् – “योधनाद् बोधनं वरम् । यतः
पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः ।
युद्धे विजयसन्देहः, पुधानपुरुषक्षयः ॥ १७८ ॥
"विण अवसरि जे मांडिइ झूझ, राजउलुं त्रोडइ ति अबूझ ।
माल पडिया घाऊ टीपणइ, धूंबड नाम सह कोइ भइ ॥ १७९ ॥ "
1. धर्मनरेश्वरे मिलिते चिन्ता नाऽऽयाति अङ्ग, यद् अपेक्ष्यते तत् संपत्स्यते लीलया एक रङ्गेन । 2. विना अवसरं यः आरभते युद्धं राजकुलं त्रोटयति स अबुधः । (१)

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132