Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
७८
अथ शेषं गतित्रयं दुःखमयं वाच्यम् ।
|| भवभावना ५॥
अशौचा-ऽऽश्रव-संवर-कर्मनिर्जरा - धर्मस्वाख्यातता एता पञ्चापि भावनाः कदापि भव्य -
जन्तुर्भावयति १० ॥
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् ।
द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्ति-व्ययात्मकैः ॥३२२॥ अहवा लोग सहावं भाविज्ज " भवंतरम्मि मरिऊणं । जणी व हवइ धूया, धूया वि हु गेहिणी होइ ॥ ३२२ ॥
तो जणओ, जणओ विनियसुओ, बंधुणो वि हुंति रिऊ अरिणो व बंधुभावं पावंति अनंतसो लोए ॥ ३२४॥
पियपुत्तस्स वि जणणी खायइ मंसाई परभवावते । जह तस्स सुकोसलमुणिवरस्स लोयम्मि कट्ठमहो ! " ॥ ३२५॥ ।। लोकः ११॥
अकामनिर्जरारूपात्पुण्याज्जन्तोः प्रजायते ।
स्थावरत्वात् सत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ ३२६ ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवम् ॥ ३२७॥ प्राप्तेषु पुण्यतः श्रद्धा कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥३२८॥
2
'अन्नन्न सुहसमागमचितासयदुत्थिओ सयं कीस ? |
कुण धम्मं जेण सुहं, सो च्चिय चितेइ तुह सव्वं ॥३२९॥
8
'जह कागिणीए हेउं सहस्सं हारए नरो ।
अपत्थं अंबगं राया रज्जं तु हारए ||३३०॥
1. अथवा लोकस्वभावं भावयेत् - " भवान्तरे मृत्वा जनन्यपि भवति पुत्री, पुत्र्यपि गेहिनी भवति, पुत्रो जनकः, जनकोऽपि निजसुतः, बान्धवा अपि भवन्ति रिपवः, अरिणोऽपि बन्धुभावं प्राप्नुवन्ति अनन्तशो लोके, प्रियपुत्रस्यापि जननी खादति मांसानि परभवावर्ते, यथा तस्य सुकोशलमुनिवरस्य, लोके कष्टमहो १ ।। 2. अन्यान्यसुखसमागमचिन्ताशतदुः स्थितः स्वयं कस्मात् ? कुरु धर्मं येन सुखम् स खलु चिन्तयति तव सर्वम् ॥ 3. यथा काकिन्याः हेतुं सहस्रं हारयते नरः, अपथ्यं आम्रकं प्राय राजा राज्यं तु हारयेत् ॥

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132