Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 111
________________ जिनदत्तकथानकम् ततो राजविहारादिचैत्यदेवान् नमस्यतः । तान् ज्ञात्वा जिनदत्तोऽपि तत्र सत्वरमागतः ॥३६४॥ राजर्षि-जनकादीन् यतीन् सर्वानवन्दत । धर्म श्रुत्वा च तद्वक्त्रात् स्वं कृतार्थममन्यत ॥३६५॥ युग्मम् ॥ ततो मुनिवतंसास्ते व्यहरन्नवनीतले । नैकत्र स्थायिनो येन श्रमणाः स्युः समीरवत् ॥३६६॥ कदाचित् तीर्थयात्रायां तानचिन्तितसङ्गतान् । श्रीसङ्घसहितो राजा हृष्टचित्तो ननाम च ॥३६७।। कदाचिद् वायुवेगेन विमानेन नभस्तले । गच्छता नरनाथेन ते नीरीक्ष्य नमस्कृताः ॥३६८।। तथा सर्वत्र कारिताभिः पौषधशालाभिरवारितदानशालाभिश्च जीणोद्धारैश्च प्रतिवर्ष' सम्मेतादितीर्थेषु सङ्घपतीभूय यात्रया रथयात्रया च परैरप्यायुर्धर्मकार्यैः प्रत्यहं प्राज्ञः पार्थिवोऽगण्यपुण्यलाभाय बहुधनव्ययं व्यधात् । यदुक्तम् - कोटि काणवराटकेन दुषदः खण्डेन चिन्तामणि, स्नुह्या कल्पमहीरुहं विषमता मुक्ताफलानां स्रजम् । स क्रीणात्यमृतं विषेण जरता मेषेण चैरावणं, धर्म कर्मनिबन्धनैरपि धनगृह्णाति यो बुद्धिमान् ॥३६९॥ [अरिमर्दन-जीवदेवादिमुनिदेहावसानश्रवणानन्तरं विस्तरेण जिनदत्तस्य दीक्षाग्रहणनिरूपणम् ] अन्यदा देहकार्याणि कृत्वा सर्वालङ्कारभूषितो भूपतिर्भद्रासनं भेजे । इतश्च राजयुवराज-मन्त्रि-महामन्त्रि-श्रष्ठि-सार्थवाह-सेनापतिप्रभति-सेवकशतसहस्रसम्पूर्णायां सभायां जायमाने चामरे नाट्यादिरने, प्रवृत्तासु पौराणिकानां पूर्वपुरुषसङ्कथासु, निष्पद्यमाने विदुषां शास्त्रसंवादे, विधीयमानेषु कारणिकै राज्यसारेषु व्यवहारे , सत्याप्यमानासु नियोगिभिर्लेख्यकादिचिन्तासु, केनाऽपि वैदेशिकपुरुषेण सहसा राज्ञोऽग्रे प्रोक्तम् - हे देव ! श्रीअरिमर्दनराजर्षिजीवदेवर्षिप्रमतयो यतयो महातीर्थेऽनशनेन दिवं गता इति । ततोऽश्रुविमिश्रलोचनो राजैवं शोचति स्म - " हहा ! पापिना देवेन भगवन्तो महर्षयोऽप्यमी संहृताः, अहो ! विधेविपरीतचेष्टां पश्यत, यदुक्तम् -

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132