Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
९२
जिनदत्तकथानकम्
कर्तव्यम् ?, अथवा दैवभग्नदन्ताया मे कोऽभिमानः ?, यादृशं वाद्यते तादृशं नृत्यते, यादृग् वायुवति तादृगाश्रयो गृह्यते, एकदशया कस्याऽपि कालो न याति यतः
कस्य स्यान्न स्खलितं ?, पूर्णाः सर्वे मनोरथाः कस्य ? | कस्येह सुखं नित्यं ? दैवेन न खण्डितः को वा ? ॥ ४१३॥ तथापि नात्र स्थातुं युज्यते, यत् पूर्वावस्था शल्यति, यदुक्तम् -
-
इह भमिआ इह रमिआ, इह कुविया इह पसाइआ इत्थ । दीसंति ते परसा, ते पुरिसा नेव दीसंति || ४१४ ।। ततस्तत्र कुत्रापि नजामि यत्र निजलोकं न पश्यामि " ।
एवं विचार्य सा शिवदेवेन सह दशपुरान्निर्गत्य कियता कालेन उज्जयिनी मागत्य एकं सविवेकं श्रेष्ठिनं समाश्रिता । तेनापि भगिनीप्रतिपत्तिपूर्व दत्ताश्रया सुखेन खण्डन - पेषणादि तद्गृहे करोति शिवदेवोऽपि वत्सपालत्वं विधत्ते । एवमतिक्रान्तः कोऽपि कालः ।
अन्यदा वने वत्सरूपाणि चारयता शिवदेवेन धर्मध्यानस्थित एको महातपस्वी मुनिदृष्टः । लघुकर्मतया सबहुमानं वन्दित्वा तेन पदोविश्रामणा कृता, हर्षनिर्भरेण किञ्चित् कालं तत्समीपे स्थितम् । गृहमागत्य च मातुस्तत् प्रोक्तम् । मात्राऽपि स बहुमेने, भणितं च - 'वत्स ! धन्यो महात्मा यः परलोकार्थे तपस्तप्यते, स पुनर्धन्यातिधन्यो यस्तस्मै अन्नपानादिकं दत्ते, अस्माकं पुनः पुण्यरहितानां न तपो न दानं, नरपशुतया मोघजन्म याति, यतः येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः ।
66
ते मर्त्यलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ॥ ४१५ ॥
ततो वत्स ! त्वयाऽपि प्रत्यहं तद्वन्दनेन स्वात्मा कृतार्थनीयः 1
ततः शिवदेवो विशिष्टभक्तिभरनिर्भरो नित्यं वत्सरूपचारणमिषेण तं वन्दते, पर्युपास्ते, एवं च चिन्तयति " यद्यसौ मुनिर्मम गृहे पारणं करोति तदा सुन्दरं स्यात्, अथवा कुतो रङ्कस्य रत्नं सम्पद्यते ?, अथवा मातङ्गस्य कुतोऽर्द्धासनम् ?, अन्यच्च
—
वनकुसुमं कृपणश्रीः कूपच्छाया सुरनधूली च ।
तत्रैव यान्ति नाशं मनोरथा भाग्यहीनानाम् ॥ ४१६ ॥
तथा -
1. इह भ्रमिता, इह रमिता, इह कुपिता, इह प्रसादिता, अत्र दृश्यन्ते ते प्रदेशाः, ते पुरुषाः नैव दृश्यन्ते॥

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132