Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 113
________________ ८६ एवमुत्तरोत्तर विशुद्ध परिणामेन राज्ञः संयमेच्छाऽजनि । ततः सकलमन्त्रिमुख्यं विमलबोधाख्यं महामात्यमिति भूपतिर्बभाषे - हे मन्त्रिराज ! ते मुनिराजहंसा धन्याः ये तपश्वणि चूणयित्वा शम-संवेगपक्षौ कृत्वा समुड्रडीय सुगतिं गताः, अहं पुनरधन्योऽस्मि पापपङ्कलिप्तोऽस्मि च, यन्ममाऽऽत्मा महीममतासम्बन्धेन कर्ममलमलीमसोभ वन्नस्ति, ' राज्ञि राष्ट्रकृतं पापम्' इति वचनात् । ततः पक्वबुद्धिर्मन्त्री राजाशयं ज्ञात्वा तन्निषेधार्थं जगाद हे नाथ ! पृथ्वी सम्बन्धेन तव सदाचारस्य पुण्यं घटते, न तु पाथम्, यदुक्तम् 66 एतत् कथम् ?, यतः जिनदत्तकथानकम् न य निज्जइ सो दियहो ० ।। ३७७ ।। मरियव्वं चिय० ।। ३७८ ॥ जाणिज्ज चितिज्जइ ॥। ३७९ ।। " यथैव पापस्य कुकर्मभाजां षष्ठांशभागी नृपतिः कुवृत्तः । तथैव पुण्यस्य सुकर्मभाजां षष्ठांशभागी नृपतिः सुवृत्तः ॥ ३८० ॥ राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्त्तन्ते यथा राजा तथा प्रजाः ॥ ३८९ ॥ 66 ततो राजा प्राह “ मादृशां सदाचारत्वं क्वाऽस्ति यज्जिनवचनादित्ये समुदितेऽप्यहं मोहनिद्राघूर्णितोऽस्मि, यतः — एतन्निद्रालक्षणं यदमृतोपरि विषं पीतम् " । ! 1. 2. • धर्मिणां जागर्वा, [ वीरः ] जयन्त्याः ॥ 'धिद्धी ! अलद्धपुव्वं जिणवयणरसायणं पि घंटेउं । विसयमहाहालाहलहल्लोहलिएहिं उग्गलियं ॥ ३८२॥ ततो मन्ध्याह जागरो ? विवेकी ० ॥ ३८३ ॥ तथा - ܕܪ " तव विवेकशिरोमणे मोहनिद्राऽपि न घटते, यदुक्तम् - को - 2 " धम्मीण जागरिया, आहम्मीणं तु सुतया होई | वच्छाहिव भइणीए अकहंसु जिणो जयंतीए ॥ ३८४॥ " लब्धपूर्व जिनवचनरसायनं अपि पिबित्वा विषयमहाहालाहलाऽऽकुलैः उद्गीरितम् ॥ अधर्मिणां तु सुप्तता भवति ' [ इति ] वच्छाधिपभगिन्याः [ प्रश्नोत्तरे ] अकथयद् जिनः

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132