Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
धर्मघोषस रेर्धर्मदेशना
धमियकय अग्गिवन्नो मेरुसमो जइ पडिज्ज अयगोलो । परिणामिज्जइ सीएस सो वि हिमपिंडरूवेण ॥३१४॥
किंबहुना ?
1
" तह फालिया वि ऊक्कत्तिया वि तलिया विछन्निभिन्ना वि । दड्ढा भुज्जा मुडिया य तोडिया तह विलीणा य ॥३१५॥ " पावोदएण पुणरवि मिलति तह चेव पारयरसु व्व । इच्छंता विहु न मरंति कहवि ते नारया वरया ।। ३१६ ।। 'पभणति तओ दीणा ' मा मा मारेह सामि ! पहु ! नाह ! | अइदुसहं दुक्खमिणं, पसियह, मा कुवह इत्ता हे ' एवं परमाहम्मियपासु पुणो पुणो विलग्गति । दंतेहिं अगुलीओ गिव्हंति, भणति दीणाई ||३१८॥
॥३१७॥
ततः परमाधार्मिका मद्यमांसकन्दमूलादिभक्षण-मृगयादिहिंसा - कूट- क्रयादिवञ्चन- पैशुन्य-विश्वासघातखात्रपात-देशग्रामभज्ञ्जन-लुण्टनप्रमुखं पूर्वकृतं दुष्कृतं स्मारयन्ति, वदन्ति च
" भरिउ पिवीलियाईहि सीवियं जइ मुहं तुहऽ म्हेहिं ।
तो होसि पराहुतो, भुंजिसि रयणीइ पुण मिट्ठ ॥३१९॥
"आरंभ - परिग्गहवज्जियाण निव्वहइ अम्ह न कुडुंब ' । इय भणिय जस्स कए तं आणसु दुहविभागत्थं ॥ ३२० ॥
८
अच्छिनिमीलणमित्तं नत्थि सुहं, दुक्खमेव अणुबद्धं । नए नेरइयाणं अहोनिसं पच्चमाणाणं ॥ ३२१॥
७७
-
॥ नरकगतिः ४ ॥
1. ध्मातकृताद्मिवर्णो मेरुसमो यदि पतेत् अयोगोल: परिणम्यते शीतेषु | नरेकेषु ] सोऽपि हिमपिण्डरूपेण || 2. तथा स्फाटिताः अपि उत्कर्तिताः अपि तलिताः अपि छिन्नभिन्नाः अपि दग्धाः भूर्जिताः मोटिताश्च चोटिताः तथा विलीनाश्च ॥ 3. पापोदयेन पुनर्राप मिलन्ति तथैव पारदरस इव, इच्छन्तः अपि खलु न म्रियन्ते कथमपि ते नारकाः वराकाः ॥ 4 प्रभणन्ति ततः दीना: ' मा मा मारयत स्वामिन्! प्रभो ! नाथ !, अतिदुःसहं दुखमेतत् प्रसीदध्वम् मा कुप्यथ इदानीम् ॥ 5 एवं परमधार्मिकपादेषु पुनः पुनः विलगन्ति दन्तैः अङ्गुल्यः गृह्णन्ति भणन्ति दीनानि ।। 6. भृत्वा पिपोलिकादिभिः सीवितं यदि मुखं तव अस्माभिः ततः भवसि पराभूतः, भुजिष्यसि रजन्यां पुनः मिष्टम् ॥ 7. ' आरम्भ परिग्रहवर्जितानां निर्वहति अस्माकं न कुटुम्बम् ' एवं भणितं यस्य कृते तं आनय दुःखविभागार्थम् ॥ 8. अक्षिनिमीलनमात्रं नास्ति सुखम्, दुःखमेव अनुबद्धं नरके नारकाणां अहर्निशं पच्यमानानाम् ॥

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132