Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
धर्मघोषसरेधर्मदेशना धण-सयण-बजुम्मत्तो निरत्थयं अप्पगव्विओ भमसि । जं पंचदिणाणुवरिं न तुमं न धणं न ते सयणा ॥२९६॥ "कालेण अणंतेणं अणंत बल-चक्कि-वासुदेवा वि । पुहईए अइक्कता, को सि तुमं ? को य तुह विहवो ? ॥२९७॥
॥ अनित्यता १॥ "रोग-जरा-मच्चुमुहाऽऽगयाण बल-चक्कि-केसवाणं पि । भुवणे वि नत्थि सरणं इक्कं जिणसासणं मुत्तुं ॥२९८॥ *सयलतियलोयपहुणो उवायविहिजाणगा अणंतबला । तित्थयरा वि हु कीरति कित्तिसेसा कयंतेण ॥२९९।। बहुसत्तिजुओ सुरकोडिपरिवुडो पविपयंडभुयदंडो । हरिणो व्व हीरइ हरी कयंतहरिणा हरियसत्तो ॥३०॥ "छक्खंडवसुहसामी नीसेसनरिंदपणयपयकमलो ।
चक्कहरो वि गसिज्जइ ससि व्व जमराइमा विवसो ॥३०१।। 'जे कोडिसिलं वामिक्करयलेणुक्खिवंति तूलं व । विज्झवइ जमसमीरो, ते वि पइवु बऽसुररिउणो ॥३०२।। "जइ मच्चुमुहगयाण एआण वि होइ किं पि न हु सरणं । ता कीडयमित्तेसुं का गणणा इयरलोएसु ? ।।३०३॥
॥ अशरम् २॥ इक्को कम्माइं समज्जिणेइ, भुंजइ फलं पि तस्सिक्को ।
इक्कस्स जम्म-मरणे, परभवगमणं च इक्कस्स ॥३०४॥ 1. धन-स्वजन-बलोन्मत्तो निरर्थक आत्मगर्वितो भ्रमसि यत् पञ्चदिनानामुपरि न त्वम् , न धनम् , न ते स्वजनाः ॥ 2. काले अनन्ते अनन्ताः बल चक्रि-वासुदेवा अपि पृथिव्यां अतिक्रान्ताः, कोऽसि त्वम् ? कश्च तव विभवः ॥ 3. रोग-जरा-मृत्युमुखाऽऽगतानां बल-चक्रि-केशवानामपि भुवनेऽपि नास्ति शरणं एकं जिनशासनं मुक्त्वा ॥ 4. सकलत्रिलोकप्रभवः उपायविधिज्ञायका अनन्तबलाः तीर्थकरा अपि क्रियन्ते कीर्तिशेषाः कृतान्तेन । 5. बहुशक्तियुतः सुरकोटिपरिवृतः पविप्रचण्डभुजादण्डः हरिण इव हर्यते हरिः कृतान्तहरिणा हृतसत्त्वः ।। 6. षट्खण्डवसुधास्वामी निःशेषनरेन्द्रप्रणतपदकमल: चक्रधरोऽपि ग्रस्यते शशी इव यमराहुणा विवशः ।। 7. ये कोटिशिलां वामैककरतलेन उत्क्षिपन्ति तूलमित्र विध्मापयति यमसमीरः तानपि प्रदीप इव असुररिपून् । 8. यदि मृत्युमुखगतानां एतेषामपि भवति किमपि न खलु शरणं तर्हि कीटकमात्रेषु का गणना इतरलोकेषु ।। 9. एकः कर्माणि समर्जयति, भुनक्ति फलमपि तस्य एकः, एकस्य जन्म-मरणे, परभवगमनं च एकस्य ।।

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132