________________
धर्मघोषसरेधर्मदेशना धण-सयण-बजुम्मत्तो निरत्थयं अप्पगव्विओ भमसि । जं पंचदिणाणुवरिं न तुमं न धणं न ते सयणा ॥२९६॥ "कालेण अणंतेणं अणंत बल-चक्कि-वासुदेवा वि । पुहईए अइक्कता, को सि तुमं ? को य तुह विहवो ? ॥२९७॥
॥ अनित्यता १॥ "रोग-जरा-मच्चुमुहाऽऽगयाण बल-चक्कि-केसवाणं पि । भुवणे वि नत्थि सरणं इक्कं जिणसासणं मुत्तुं ॥२९८॥ *सयलतियलोयपहुणो उवायविहिजाणगा अणंतबला । तित्थयरा वि हु कीरति कित्तिसेसा कयंतेण ॥२९९।। बहुसत्तिजुओ सुरकोडिपरिवुडो पविपयंडभुयदंडो । हरिणो व्व हीरइ हरी कयंतहरिणा हरियसत्तो ॥३०॥ "छक्खंडवसुहसामी नीसेसनरिंदपणयपयकमलो ।
चक्कहरो वि गसिज्जइ ससि व्व जमराइमा विवसो ॥३०१।। 'जे कोडिसिलं वामिक्करयलेणुक्खिवंति तूलं व । विज्झवइ जमसमीरो, ते वि पइवु बऽसुररिउणो ॥३०२।। "जइ मच्चुमुहगयाण एआण वि होइ किं पि न हु सरणं । ता कीडयमित्तेसुं का गणणा इयरलोएसु ? ।।३०३॥
॥ अशरम् २॥ इक्को कम्माइं समज्जिणेइ, भुंजइ फलं पि तस्सिक्को ।
इक्कस्स जम्म-मरणे, परभवगमणं च इक्कस्स ॥३०४॥ 1. धन-स्वजन-बलोन्मत्तो निरर्थक आत्मगर्वितो भ्रमसि यत् पञ्चदिनानामुपरि न त्वम् , न धनम् , न ते स्वजनाः ॥ 2. काले अनन्ते अनन्ताः बल चक्रि-वासुदेवा अपि पृथिव्यां अतिक्रान्ताः, कोऽसि त्वम् ? कश्च तव विभवः ॥ 3. रोग-जरा-मृत्युमुखाऽऽगतानां बल-चक्रि-केशवानामपि भुवनेऽपि नास्ति शरणं एकं जिनशासनं मुक्त्वा ॥ 4. सकलत्रिलोकप्रभवः उपायविधिज्ञायका अनन्तबलाः तीर्थकरा अपि क्रियन्ते कीर्तिशेषाः कृतान्तेन । 5. बहुशक्तियुतः सुरकोटिपरिवृतः पविप्रचण्डभुजादण्डः हरिण इव हर्यते हरिः कृतान्तहरिणा हृतसत्त्वः ।। 6. षट्खण्डवसुधास्वामी निःशेषनरेन्द्रप्रणतपदकमल: चक्रधरोऽपि ग्रस्यते शशी इव यमराहुणा विवशः ।। 7. ये कोटिशिलां वामैककरतलेन उत्क्षिपन्ति तूलमित्र विध्मापयति यमसमीरः तानपि प्रदीप इव असुररिपून् । 8. यदि मृत्युमुखगतानां एतेषामपि भवति किमपि न खलु शरणं तर्हि कीटकमात्रेषु का गणना इतरलोकेषु ।। 9. एकः कर्माणि समर्जयति, भुनक्ति फलमपि तस्य एकः, एकस्य जन्म-मरणे, परभवगमनं च एकस्य ।।