________________
जिनदत्तकथानकम्
'सयणाईविच्छड्डो मह इयमित्तो ति हरिसियमणेण ।
तस्स निमित्तं पावाई जेण विहियाई विविहाई ॥३०५।। "नरय-तिरियाइएसु तस्स य दुक्खाइं अणुहवंतस्स । दीसइ न कोइ बीओ जो अंस गिण्हइ दुहस्स ।।३०६॥ भुत्तण चक्किरिद्धिं, वसिउं छक्खंडवसुहमज्झम्मि । इक्को वच्चइ जीवो मुत्तु विहवं च देह च ।।३०७।।
॥ एकत्वम् ३॥ *अन्न कुटुंबमेयं, अन्ना लच्छी, सरीरमवि अन्नं । मुत्तुं जिणिंदधम्म न भवंतरगामिओ अन्नो ।।३०८।। वैदेशकुटयां पुरुषा द्रुमे छदा गावो वने शाखिनि पक्षिणो यथा । तथैव संयोगवियोगभाजिनः स्वकर्मभाजः स्वजना जना इह ॥३०९।।
इय कम्मपासबद्धा विविहट्ठाणेसु आगया जीवा । वसिउं एगकुटुंबे अन्नन्नगईसु वच्चंति ॥३१०॥
॥ अन्यत्वम् ४॥ श्वभ्रे शूल-कुठार-यन्त्र-दहन-क्षार-क्षुरव्याहतैस्तिर्यक्षु श्रमदुःख-पावकशिखासम्भारभस्मीकृतैः । मानुष्येऽप्यतुलप्रयासवशगैर्देवेषु रागोद्धतैः, संसारेऽत्र दुरन्तदुर्गतिमये बम्भ्रम्यते प्राणिभिः ।।३११।। "नरएसु जाइ अइकक्खडाई दुक्खाई परमतिक्खाई । को वन्नेही ताई जीवंतो वासकोडी वि ? ॥३१२॥ 'जइ अमरगिरिसमाणे हिमपिंड कोइ उसिणनरएसु ।
खिवइ सुरो तो खिप्पं वच्चइ विलयं, अपत्तो वि ॥३१३।। 1. स्वजनादिविच्छर्द: मम इयन्मात्र इति हृष्टमनसा तस्य निमित्तं पापानि येन विहितानि विविधानि ॥ 2. नरक तिर्यञ्चादिकेषु तस्य च दुःखानि अनुभवतः दृश्यते न कोऽपि द्वितीयो यः अंशं गृहणाति दुःखस्य ।। 3. भुक्त्वा चक्रियर्द्धिम् , उषित्वा षटखण्डवसुधामध्ये एकः गच्छति जीवः मुक्त्वा विभवं च देहं च ।। 4. अन्यत् कुटुम्बमेतत् , अन्या लक्ष्मीः, शरीरमपि अन्यत्, मुक्त्या जिनेन्द्रधर्म न भवान्तरगामी अन्यः ।। 5. एवं कर्मपाशबद्धाः विविधस्थानेभ्यः आगताः जीवाः उषित्वा एककुटुम्बे अन्यान्यगतिषु गच्छन्ति ।। 6. नरकेषु यानि अतिकर्कशानि दुःखानि परमतीक्ष्णानिक वर्णयिष्यति तानि जीवन् वर्षकोटिमपि ॥ 7. यदि अमरगिरिसमान हिमपिण्ड कश्चिद् उप्णनरकेषु क्षिपति सुरः तर्हि क्षिप्रं गच्छति विलयम् , अप्राप्तोऽपि ।।