________________
धर्मघोषस रेर्धर्मदेशना
धमियकय अग्गिवन्नो मेरुसमो जइ पडिज्ज अयगोलो । परिणामिज्जइ सीएस सो वि हिमपिंडरूवेण ॥३१४॥
किंबहुना ?
1
" तह फालिया वि ऊक्कत्तिया वि तलिया विछन्निभिन्ना वि । दड्ढा भुज्जा मुडिया य तोडिया तह विलीणा य ॥३१५॥ " पावोदएण पुणरवि मिलति तह चेव पारयरसु व्व । इच्छंता विहु न मरंति कहवि ते नारया वरया ।। ३१६ ।। 'पभणति तओ दीणा ' मा मा मारेह सामि ! पहु ! नाह ! | अइदुसहं दुक्खमिणं, पसियह, मा कुवह इत्ता हे ' एवं परमाहम्मियपासु पुणो पुणो विलग्गति । दंतेहिं अगुलीओ गिव्हंति, भणति दीणाई ||३१८॥
॥३१७॥
ततः परमाधार्मिका मद्यमांसकन्दमूलादिभक्षण-मृगयादिहिंसा - कूट- क्रयादिवञ्चन- पैशुन्य-विश्वासघातखात्रपात-देशग्रामभज्ञ्जन-लुण्टनप्रमुखं पूर्वकृतं दुष्कृतं स्मारयन्ति, वदन्ति च
" भरिउ पिवीलियाईहि सीवियं जइ मुहं तुहऽ म्हेहिं ।
तो होसि पराहुतो, भुंजिसि रयणीइ पुण मिट्ठ ॥३१९॥
"आरंभ - परिग्गहवज्जियाण निव्वहइ अम्ह न कुडुंब ' । इय भणिय जस्स कए तं आणसु दुहविभागत्थं ॥ ३२० ॥
८
अच्छिनिमीलणमित्तं नत्थि सुहं, दुक्खमेव अणुबद्धं । नए नेरइयाणं अहोनिसं पच्चमाणाणं ॥ ३२१॥
७७
-
॥ नरकगतिः ४ ॥
1. ध्मातकृताद्मिवर्णो मेरुसमो यदि पतेत् अयोगोल: परिणम्यते शीतेषु | नरेकेषु ] सोऽपि हिमपिण्डरूपेण || 2. तथा स्फाटिताः अपि उत्कर्तिताः अपि तलिताः अपि छिन्नभिन्नाः अपि दग्धाः भूर्जिताः मोटिताश्च चोटिताः तथा विलीनाश्च ॥ 3. पापोदयेन पुनर्राप मिलन्ति तथैव पारदरस इव, इच्छन्तः अपि खलु न म्रियन्ते कथमपि ते नारकाः वराकाः ॥ 4 प्रभणन्ति ततः दीना: ' मा मा मारयत स्वामिन्! प्रभो ! नाथ !, अतिदुःसहं दुखमेतत् प्रसीदध्वम् मा कुप्यथ इदानीम् ॥ 5 एवं परमधार्मिकपादेषु पुनः पुनः विलगन्ति दन्तैः अङ्गुल्यः गृह्णन्ति भणन्ति दीनानि ।। 6. भृत्वा पिपोलिकादिभिः सीवितं यदि मुखं तव अस्माभिः ततः भवसि पराभूतः, भुजिष्यसि रजन्यां पुनः मिष्टम् ॥ 7. ' आरम्भ परिग्रहवर्जितानां निर्वहति अस्माकं न कुटुम्बम् ' एवं भणितं यस्य कृते तं आनय दुःखविभागार्थम् ॥ 8. अक्षिनिमीलनमात्रं नास्ति सुखम्, दुःखमेव अनुबद्धं नरके नारकाणां अहर्निशं पच्यमानानाम् ॥