Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
'सयणाईविच्छड्डो मह इयमित्तो ति हरिसियमणेण ।
तस्स निमित्तं पावाई जेण विहियाई विविहाई ॥३०५।। "नरय-तिरियाइएसु तस्स य दुक्खाइं अणुहवंतस्स । दीसइ न कोइ बीओ जो अंस गिण्हइ दुहस्स ।।३०६॥ भुत्तण चक्किरिद्धिं, वसिउं छक्खंडवसुहमज्झम्मि । इक्को वच्चइ जीवो मुत्तु विहवं च देह च ।।३०७।।
॥ एकत्वम् ३॥ *अन्न कुटुंबमेयं, अन्ना लच्छी, सरीरमवि अन्नं । मुत्तुं जिणिंदधम्म न भवंतरगामिओ अन्नो ।।३०८।। वैदेशकुटयां पुरुषा द्रुमे छदा गावो वने शाखिनि पक्षिणो यथा । तथैव संयोगवियोगभाजिनः स्वकर्मभाजः स्वजना जना इह ॥३०९।।
इय कम्मपासबद्धा विविहट्ठाणेसु आगया जीवा । वसिउं एगकुटुंबे अन्नन्नगईसु वच्चंति ॥३१०॥
॥ अन्यत्वम् ४॥ श्वभ्रे शूल-कुठार-यन्त्र-दहन-क्षार-क्षुरव्याहतैस्तिर्यक्षु श्रमदुःख-पावकशिखासम्भारभस्मीकृतैः । मानुष्येऽप्यतुलप्रयासवशगैर्देवेषु रागोद्धतैः, संसारेऽत्र दुरन्तदुर्गतिमये बम्भ्रम्यते प्राणिभिः ।।३११।। "नरएसु जाइ अइकक्खडाई दुक्खाई परमतिक्खाई । को वन्नेही ताई जीवंतो वासकोडी वि ? ॥३१२॥ 'जइ अमरगिरिसमाणे हिमपिंड कोइ उसिणनरएसु ।
खिवइ सुरो तो खिप्पं वच्चइ विलयं, अपत्तो वि ॥३१३।। 1. स्वजनादिविच्छर्द: मम इयन्मात्र इति हृष्टमनसा तस्य निमित्तं पापानि येन विहितानि विविधानि ॥ 2. नरक तिर्यञ्चादिकेषु तस्य च दुःखानि अनुभवतः दृश्यते न कोऽपि द्वितीयो यः अंशं गृहणाति दुःखस्य ।। 3. भुक्त्वा चक्रियर्द्धिम् , उषित्वा षटखण्डवसुधामध्ये एकः गच्छति जीवः मुक्त्वा विभवं च देहं च ।। 4. अन्यत् कुटुम्बमेतत् , अन्या लक्ष्मीः, शरीरमपि अन्यत्, मुक्त्या जिनेन्द्रधर्म न भवान्तरगामी अन्यः ।। 5. एवं कर्मपाशबद्धाः विविधस्थानेभ्यः आगताः जीवाः उषित्वा एककुटुम्बे अन्यान्यगतिषु गच्छन्ति ।। 6. नरकेषु यानि अतिकर्कशानि दुःखानि परमतीक्ष्णानिक वर्णयिष्यति तानि जीवन् वर्षकोटिमपि ॥ 7. यदि अमरगिरिसमान हिमपिण्ड कश्चिद् उप्णनरकेषु क्षिपति सुरः तर्हि क्षिप्रं गच्छति विलयम् , अप्राप्तोऽपि ।।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132