Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
ર
जिनदत्तनृपस्य धर्मप्रवृत्तिः
ऽऽरासपाषाण-ज्योतीरस-चन्दनलेप-प्रभृतिसारपदार्थमयी - ज्योतिर्मयीद्वर्यादिधातुमिश्राः पराः सहस्रा अप्रतिमाश्चतुर्विंशतिजिनप्रतिमा निर्माप्य सोत्सवं प्रतिष्ठाप्य च स्वचैत्यमध्ये सर्वत्र मण्डयति स्म महीमण्डलाखण्डलः । एवम प्रतिबिम्बजिनबिम्बकदम्बं कारयतां महत्फलं भवति, यदुक्तम्
प्रत्यासीदति तस्य निर्वृतिपदं स्वर्गस्य किं ब्रूमहे,
साम्राज्यं स्वकरस्थमेव विषयाभिख्यं तु सौख्यं ध्रुवम् । येनानन्यसमान पुण्यविभुना निर्मापिता धीमता,
रम्याङ्गी त्रिजगत्पतेः प्रतिकृतिः सर्वार्थसंसाधिनी ॥ ३३९ ॥
अथ राजा तल्लीनचित्तश्च त्यालये नियमपूर्व त्रिसन्ध्यमवन्ध्यसमग्र सामग्र्या जिनपतिपूजां निर्माति, यदुक्तम् –
चित्रं जगत्त्रयीनाथे संलग्ना कुसुमावली । स्वर्गापवर्गसम्प्राप्तिफलं भव्येषु सम्भवि ॥३४०॥ चान्दनी चर्चना येन तनौ तेने जिनेशितुः । चित्रं तस्य भवग्रीष्माभीष्मतापः क्षयं ययौ || ३४१॥
―
तथा राजा स्वयं सेवकीभूय भूयसीभक्तिर्भगवदङ्गे विविधामङ्गिकां रचयति, यदुक्तम् - पञ्चभिर्वर्णकैर्योऽर्हदङ्गके कुरुतेऽङ्गिकां ।
स पञ्चविषयान् भुक्त्वा पञ्चमीं गतिमश्नते ॥ ३४२ ॥
तथा शेषामिव जिनाज्ञां शिरसि रसानाथो वहन्नस्ति, यदुक्तम्
-
जो न कुणइ तुह आणं सो आणं कुणइ तिहुयणस्सावि । जो पुण कुणइ जिणाणं, तस्साऽऽणा तिहुयणे देव ! ।। ३४३ ।।
-
तथा ज्ञानभक्तिभाग् भूपतिः सर्व सरस्वतीकोशं लेखयामास, यदुक्तम् - तीर्थनाथागमपुस्तकानि, न्यायार्जितार्थैरिह लेखयन्ते ।
ते तत्त्वतो मुक्ति पुरीनिवासस्वीकारपत्रं किल लेखयन्ति ॥ ३४४॥
शास्त्रं हि तृतीयं लोचनम्, यदुक्तम् -
-
ये बाह्ये लोचने ताभ्यां बाह्य वस्तु निरीक्ष्यते ।
अन्तस्तत्त्वेक्षणे किन्तु शास्त्रमान्तरनेत्रति ॥ ३४५॥
1. यो न करोति तवाज्ञां स आज्ञां करोति वहति त्रिभुवनस्यापि यः पुनः करोति जिनाज्ञां तस्याज्ञा त्रिभुवने देव ! ॥ J-11

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132