Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् " त्यजेदेकं कुलस्याथै, ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥१८३॥ इति नीतिशास्त्रप्रामाण्याद् देव ! श्रेष्ठी दीयते, यथा सर्व कुल-ग्राम-जनपदादि सुस्थं स्याद् "। इति श्रुते राजाऽवोचत् – “भो प्रधान ! नैतद् वचो मह्यं रोचते, यतः पृथिव्यास्त एवालक्कारभूता ये शरणागतं रक्षन्ति । यदुक्तम् -
विहलं' जो अवलंबइ, आवइपडियं च जो समुद्धरइ ।
सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥१८४॥ तथा भो प्रधान ! ते प्रजापाला अपि नृपास्तुणतुल्या भवन्ति, ये निजाश्रितं न पालयन्ति,
यतः -
* अवलंबिया तिणा न हु तुटुंति समुद्धरेज्ज ता विहलं ।
विहलुद्धरणे जे न हु य तिणसमा ते उ किं भणिमो ॥१८५।। पुनर्धर्मशास्त्रोक्तो दृष्टान्तो श्रूयताम् - : यथा षोडशजिनेन्द्रेण दशमे मेघरथभवे पक्षिमात्रकपोतार्थे स्वजीवितं कल्पितं स दक्षमुख्योऽपि स्वात्मनाशेऽपि धर्ममार्ग न लुलोप । अत एवोक्तम् -
श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी ।
श्रीस्थूलभद्रादपरो न योगी, श्रीशालिभद्रादपरो न भोगी ॥१८६॥ अतो वणिग्मात्रत्वादेकजीवमात्रत्वादप्ययं श्रेष्ठी मया नोपेक्षितु शक्यते ! भो सकर्ण ! पुनराकर्णय – राजचिह्नविचारेणापि सत्तमोऽयं पाल्यो भवति, यदुक्तम् -
सदवनमसदनुशासनमाश्रितभरणं च राजचिह्नानि ।
अभिषेकपट्टबन्धौ वालव्यजनं व्रणस्यापि ॥१८७॥ भो प्राज्ञ ! पुनः श्रयताम् 'हे वत्स ! त्वया निजाः प्रजाः प्रजा इव प्रत्यहं पालनीयाः । इति पितुर्वचनं पट्टाभिषेकावसरे श्रुत्वा 'सर्व' युष्मदुक्तं करिष्यामि' इति मया यत् प्रतिज्ञातमासीत् तस्य प्रतिपन्नस्य नाशे सति भोः प्रधान ! वद ममकिमप्यवतिष्ठते ?, यदुक्तम् -
1. व्याकुलं यः अवलम्बते, आपत्पतितं च यः समुद्धरति, शरणागतं च रक्षति, त्रिभिः तैः अलङ्कृता पृथिवी । अत्र तृतीयार्थे सप्तमी ज्ञेया ॥ 2. अवलम्बितानि तृणानि न खलु ट्यन्ते, समुद्धरेत् तस्माद व्याकुलम् । व्याकुलोद्धरणे ये न खलु च तृणसमाः ते तु, किं भणामः ॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132