Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् मन्यते, मयापि स्वचित्तं 'सदृशमानुषाणि बहून्यपि भवन्ति ' इति विचिन्त्य पुत्राशकां कुर्वाणां सन्निनिवारितम् , तदयं पुत्रो भवति इति ममापि मतिवर्तते, परमासमुद्रान्तपृथ्वीपतिं प्रति : सम्प्रति · त्वं मम पुत्रः' इति केन सहसा वक्तुं शक्यते ?, अविमृश्यकारित्वे दुःखमेव स्यात् । यतः
सहस च्चिय सम्ममचितिऊण कीरति जाई कज्जाइं ।
अप्पत्थभोयणं पिव ताई विरामे दुहावंति ॥२२१॥ तथा
अपरिक्खिऊण कज्जं सिद्धं पि न सज्जणा पसंसंति ।
सुपरिक्खियं पुणो विहडियं पि न जणेइ वयणिज्जं ॥२२२॥ ततोऽहमपि सहसा वदन् पश्चात्तापभाजनं भविष्यामि"। इति विचिन्त्य श्रेष्ठी मुनिरिव मौनावलम्बी तिष्ठति । ततः ‘नन्वहो श्रेष्ठिन् ! अस्या मत्सभाया मध्ये कोऽपि तव पुत्राकृतिरस्ति ?' इति भूपतिपृष्टः श्रेष्ठी कष्टनिर्गच्छज्जिह्वाक्षरं त्रुटिताक्षरं सगद्दं जगाद - राजेन्द्र ! वक्तुं न शक्यते, परं स मत्पुत्रस्त्वदाकृतिरेवाऽऽसीत्, त्वं न दृष्टः, किल स एव दृष्टः, यत्तव तस्य चाऽऽकृत्या प्रकृत्या च नान्तरं दृश्यते । इति श्रेष्ठिनि वदति - हे तात ! हे मातः ! युष्मत्पुत्रोऽहम् , युष्माभिः सत्यमेव ज्ञातम् - इति श्रुते तयोर्यत्सुखमभूत् तत् तौ पितरौ जानीतः, केवली वा, नान्यः कोऽपि ।
- [जननी-जनक-जिनदत्तानां परस्परवृत्तान्तनिवेदको वार्तालापः] .. .अथ भूपः सानन्दं सभक्तिकं पितरौ विज्ञपयति - "हे पूज्याः ! शास्त्रे - सुपुत्राः कुलदीपकाः कथ्यन्ते, मया तु पित्रोर्दुःखान्धकारमेव कृतम् ; तथा स्ववंशे मुक्तासमा एके पुत्राः स्युः, अहं पुनर्गुण इवाऽभवम् ; किंबहुना ? अद्य यावदहं पित्रोः क्लेशकार्येव जातः तत्सर्व पूज्यैः क्षम्यताम् ; इदं चम्पाराज्यमियं लक्ष्मीरयं परिच्छदादिपदार्थश्च सर्वमपि पूज्यसत्कमेव, न मे किञ्चन, युष्मत्पदप्रसादप्राप्तत्वात् ; तथैताश्चतस्रोऽपि कुलवध्व इतः पक्षे पूज्यपादान् नमस्यन्ति, अथाऽऽसां यथोचितमादेशो दीयताम् " । इति वदन्तं पुत्रं सम्यगुपलक्ष्य पितृभ्यां गाढमालिङ्गयोचे- “हे वत्स ! यत् त्वमस्मान् स्वदोषग्रहणपूर्वकं क्षमयसि तत्तव विनीतस्य
1. सहसा खलु सम्यग् अचिन्त्य = अविचार्य क्रियन्ते यानि कार्याणि अपथ्यभोजनमिव तानि विरामे दुःखायन्ते । 2. अपरीक्ष्य [कृतं] कार्य सिद्धं अपि न सज्जनाः प्रशंसन्ति, सुपरीक्षितं पुनर्विघटितं अपि न जनयति वचनीयताम् ।। ..J-8

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132