SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् मन्यते, मयापि स्वचित्तं 'सदृशमानुषाणि बहून्यपि भवन्ति ' इति विचिन्त्य पुत्राशकां कुर्वाणां सन्निनिवारितम् , तदयं पुत्रो भवति इति ममापि मतिवर्तते, परमासमुद्रान्तपृथ्वीपतिं प्रति : सम्प्रति · त्वं मम पुत्रः' इति केन सहसा वक्तुं शक्यते ?, अविमृश्यकारित्वे दुःखमेव स्यात् । यतः सहस च्चिय सम्ममचितिऊण कीरति जाई कज्जाइं । अप्पत्थभोयणं पिव ताई विरामे दुहावंति ॥२२१॥ तथा अपरिक्खिऊण कज्जं सिद्धं पि न सज्जणा पसंसंति । सुपरिक्खियं पुणो विहडियं पि न जणेइ वयणिज्जं ॥२२२॥ ततोऽहमपि सहसा वदन् पश्चात्तापभाजनं भविष्यामि"। इति विचिन्त्य श्रेष्ठी मुनिरिव मौनावलम्बी तिष्ठति । ततः ‘नन्वहो श्रेष्ठिन् ! अस्या मत्सभाया मध्ये कोऽपि तव पुत्राकृतिरस्ति ?' इति भूपतिपृष्टः श्रेष्ठी कष्टनिर्गच्छज्जिह्वाक्षरं त्रुटिताक्षरं सगद्दं जगाद - राजेन्द्र ! वक्तुं न शक्यते, परं स मत्पुत्रस्त्वदाकृतिरेवाऽऽसीत्, त्वं न दृष्टः, किल स एव दृष्टः, यत्तव तस्य चाऽऽकृत्या प्रकृत्या च नान्तरं दृश्यते । इति श्रेष्ठिनि वदति - हे तात ! हे मातः ! युष्मत्पुत्रोऽहम् , युष्माभिः सत्यमेव ज्ञातम् - इति श्रुते तयोर्यत्सुखमभूत् तत् तौ पितरौ जानीतः, केवली वा, नान्यः कोऽपि । - [जननी-जनक-जिनदत्तानां परस्परवृत्तान्तनिवेदको वार्तालापः] .. .अथ भूपः सानन्दं सभक्तिकं पितरौ विज्ञपयति - "हे पूज्याः ! शास्त्रे - सुपुत्राः कुलदीपकाः कथ्यन्ते, मया तु पित्रोर्दुःखान्धकारमेव कृतम् ; तथा स्ववंशे मुक्तासमा एके पुत्राः स्युः, अहं पुनर्गुण इवाऽभवम् ; किंबहुना ? अद्य यावदहं पित्रोः क्लेशकार्येव जातः तत्सर्व पूज्यैः क्षम्यताम् ; इदं चम्पाराज्यमियं लक्ष्मीरयं परिच्छदादिपदार्थश्च सर्वमपि पूज्यसत्कमेव, न मे किञ्चन, युष्मत्पदप्रसादप्राप्तत्वात् ; तथैताश्चतस्रोऽपि कुलवध्व इतः पक्षे पूज्यपादान् नमस्यन्ति, अथाऽऽसां यथोचितमादेशो दीयताम् " । इति वदन्तं पुत्रं सम्यगुपलक्ष्य पितृभ्यां गाढमालिङ्गयोचे- “हे वत्स ! यत् त्वमस्मान् स्वदोषग्रहणपूर्वकं क्षमयसि तत्तव विनीतस्य 1. सहसा खलु सम्यग् अचिन्त्य = अविचार्य क्रियन्ते यानि कार्याणि अपथ्यभोजनमिव तानि विरामे दुःखायन्ते । 2. अपरीक्ष्य [कृतं] कार्य सिद्धं अपि न सज्जनाः प्रशंसन्ति, सुपरीक्षितं पुनर्विघटितं अपि न जनयति वचनीयताम् ।। ..J-8
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy