SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५६ जिनदत्तकथानकम् , तथा न्यायेनेति लोकोक्तिः यत् 'स्त्रीणां पार्ष्णिबुद्धि: । अत एव सत्यं शास्त्रेऽप्युक्तम् - ' धित्तेसि गाम-नयराणं जेसि इत्थी पणायगा । ते यावि धिक्कया पुरिसा जे इत्थीण वसंगया ॥२१८॥ - रेमुग्धे ! मम किञ्चिज्जातां जीविताशां मा स्फेटय, यत् त्वयाऽनुचितमुक्तं तदुक्तम्, पुनरतः परं मा स्म भाषिष्ठा:, माऽस्मान् शिरसि करं दत्वा मज्जय, यतस्त्वं स्त्री भूत्वा गमिप्यसि, सर्व विरूपमस्माकं मस्तके पतिष्यति " । इति श्रुत्वा श्रेष्ठिनी प्राह - हे आर्यपुत्राः ! यूयं यथारुचि भाषध्वम्, परं स्वपुत्रोऽयं भवति - इति मम मतिरित्थं सम्भावयति, प्राणनाथ ! यदा यदा भूमिनाथमेनं पश्यामि तदा तदा निजेङ्गिताकारलक्षणैर्मच्चित्ते पुत्रोऽयमिति कल्पना जायते, स्वामिन् ! कथय किमहं करोमि ? । इति श्रुत्वा श्रेष्ठी निरुत्तरस्तूष्णीं स्थितः । अस्मिन्नन्तरे माता- पित्रोमिथो वाक्यं किञ्चित् कर्णाभ्यां सन्निहितो भूत्वा श्रुत्वा भूनाथश्चिन्तयति ' यन्मम माता मां पुत्रं स्थापयति, भयातुरः पिता तु न मन्यते, अहो ! 66 मातुर्मन ईदृशमेव स्नेहार्द्र स्यात् यदुक्तम् , - - सुधा-मधु-विधुज्योत्स्ना - मृद्वीका - शर्करादितः । वेधसा सारमुद्धृत्य जनितं जननीमनः ॥ २१९ ॥ तथा धिगस्तु मां यदद्यापि स्नेहलां मातरमेवं खेदयन्नस्मि परं सर्वत्र क्रम एवौचितीमञ्चति, न तु सहसाकारः, यदुक्तम् क्रमेण भूमिः सलिलेन भिद्यते, क्रमेण कार्य विनयेन सिध्यति । क्रमेण शत्रुः कपटेन हन्यते क्रमेण मोक्षः सुकृतेन लभ्यते ॥ २२० ॥ ततः क्रमेणैव स्वं प्रकटं करिष्यामि " । इति विचिन्त्य जनकं पृच्छति - हे श्रेष्ठिन् ! सम्यक् कथय, कथं चिरसङ्गतं स्वसुतं त्वं ज्ञास्यसि ? श्रेष्ठी साभिप्रायमिति श्रुत्वा ब्रूते - यदि सुतो यथावस्थितो भवति तदा दृष्टमात्रं तं वेद्मि, अन्यथा सङ्केतवचोभिर्लक्षयामि । इत्युक्ते राजा ब्रूते - भो श्रेष्ठिन् ! स तव पुत्रो न भवति यः पूर्वं परिणीतोऽपि साधुसेवां न मुमोच यः सर्वकुटुम्बादिशिक्षया संसारसुखप्रवृत्ति न चकार तथा येनैकदा द्यूतक्रीडायां रमित्यैकादश कोट्यो हारिताः स तव पुत्रो न भवति ? इति श्रुत्वा श्रेष्ठी चिन्तयति - " कथमयं राजराजेश्वरो मम पुत्रसत्कानि सङ्केतवचनानि वेत्ति ?, तस्य तु गृहान्निर्गतस्य दिनान्यपि विस्मृतानि, तथाऽमीभिः वचोभिरयं पुत्रो भवति, श्रेष्ठिन्यपि स्वेङ्गितैरेव पुत्रमेनं 1. धिक् तेभ्यो ग्राम-नगरेभ्यो येषां स्त्री प्रणायिका, ते चापि धिक्कृताः पुरुषाः ये स्त्रीणां वशङ्गताः ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy